Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala

View full book text
Previous | Next

Page 265
________________ Shri Mahavir Jain Aradhana Kendra 8 12 www.kobatirth.org शोध्यं सुधीभिर्यतः, सर्वेष्वप्युपकारसारमनसो विश्वे श्रुताः सज्जनाः ॥ ३ ॥ व्याख्याय षष्टिषतकं यत्पुण्यं समुपाजिंतम् । तेनानभिनिवेशोऽयं जनः स्वाद्धकर्मणि ॥ ४ ॥ ॥ टीकाकारप्रशस्तिः ॥ कलास्पदं सज्जनलोचनानां सन्तोषदं सर्वदिशां प्रकाशात् । शुभोदयं चान्द्रकुलं विभाति शश्वच्छिरोभूषणमीश्वराणाम् ॥ १ ॥ तस्मिन्नासीदसीमश्रुत सलिलनिधेर्मेध्यमध्यावगाहे, मन्याद्रिः सान्द्रचितो युगवरगुरुषु प्राप्तरेखः सुवेषः । सूरिः श्रीवर्द्धमानो यदुरुतरुयशो दृश्यतेऽद्यापिशुभ्र, तीर्थे श्री अर्बुदाद्रौ सुविमलवसतिव्याजतः पिण्डभूतम् ॥२॥ ततो गुरुजिनेश्वरः स्वरसवोऽपि संवेगवान, बभूव विधिमार्गविश्वरतरेत्यभिख्या यतः । प्रसिद्धिमगमत् मठाधिपतिसङ्घनिर्लोटना - नराधिपतिदुर्लभमथितपर्षदि मस्फुटम् ॥ ३ ॥ यच्चित्तकासारमलं चकार, घनागमः संवरपूरणेन । तथापि सावलि हर्षदायी सोऽभूषवतः श्रीजिनचन्द्रसूरिः ॥ ४ ॥ नवाङ्गतां प्राप्य नवाङ्गवृत्ति नवाङ्गविस्तम्भनपार्श्वनेतुः । प्रसादतो यः सुमनाश्चकार ततः स रेजेऽभयदेवसूरिः ॥ ५ ॥ यः स्फूर्जत्कलिकालकुण्डलिकरालास्यस्थितेः दुःस्थिते, लोकेऽस्मि वधू कुग्रहविषं सिद्धान्तमन्त्राक्षरैः चक्रे तन्मुखमुद्रया वसुकृते सज्जं स्वमत्या वरम्। स श्रीमान् जिनवल्लभोऽजनि गुरुस्तस्मान्महामन्त्रवित् ॥ ६ ॥ उत्सूत्राविधिमार्ग सर्गविगलत्सर्गापवर्गश्रियां, संसर्गेण निसर्गसंसृतिसृजाऽवन्ध्यं For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282