Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala

View full book text
Previous | Next

Page 264
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जसमा 18 प्रकरणम्॥ ॥११९ ॥ सटीकं० निर्नाशनं एतादृशं सम्यक्त्वं यस्य पुरुषस्य हृदये सुस्थितं मस्थिरं वर्तते । तस्य पुरुषस्य जगदुद्योतकरं जगत्प्रकाशक ज्ञानं केवलज्ञानरूपं च। पुनः चरणं यथाख्यातचारित्रं सर्वविरतिरूपं भवमथनं संसारनाशनं भवति,सम्यक्त्वाभावे ज्ञानाभावस्तदभावे मोक्षाभाव इत्यर्थः॥ ४०४ ॥]"सुपरिच्छियसमत्तो नाणेणालोइयत्थसम्भावो । निव्वण चरणाउत्तो इच्छियमत्थं पसाहेद ॥ ४०५ ॥ [ व्याख्या- 'सुपरिच्छिय' इति दृढसम्यक्त्वगुणवान् एतादृशः,अत | एव ज्ञानेनालोकितो विज्ञातोऽर्थानां जीवादिपदार्थानां सद्भावः स्वरूपं येनैतादृशाअत एव पुन:कीशो निर्वणचरणायुक्तः निव्रणं व्रणरहितं अतिचाररहितं निर्दोषमिति यावत एतादृशं यच्चरणं चारित्रं तत्रायुक्तः चारित्रोपयोगवानित्यर्थः। एतादृशः पुमान् ईप्सितं मनोऽभीष्टं मोक्षस्वरूपं प्रसाधयति । ] ईप्सितोऽर्थश्चात्र भव्यानां शिवप्राप्तिरेव । तथा शिवशब्दोपादानं चावसानमङ्गलार्थमिति गाथार्थः ॥ १६१ ॥ कर AAS 12 ॥ ग्रन्थकारप्रशस्तिः॥ इह नहि पुनरुक्तं नापि सम्बन्धबाध्य,भवति हि गणनीयं नापि निलक्षणत्वम् । जिनवरमतभक्तेर्दष्टसंसर्गमुक्त्यै कुन| मिदमतिहर्षान्नेमिचन्द्रेण यस्मात् ॥१॥न टीका नो चूर्णिन च गुरुजनाम्नायविशदा, मतिः काऽप्येतस्मिन् प्रकरणवरे प्राक्श्रुतवरा । परं कश्चित्कश्चित्तदपि लिलिखेऽर्थः क्वचिदय, यथा ज्ञातः स्वस्य स्मरणविधये सज्जनगिरा ॥२॥ तस्माद्यन्मतिमान्यतो दृढतराम्नायस्य चाभावत-स्तत्वाहक्समयावगाहविराहादुदृष्टिरागादपि । अत्रोत्सूत्रममूत्रितकृतकपः। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282