Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक
॥ ११८ ॥
8
21
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
<<
अस्माकं स्वामित्वं स्वामिभावं । यथा किं स्यादित्याह-- प्रभुणा जिनेन दुर्लभतयोक्ता सामग्री धर्मसाधनोपस्करः चत्तारि परमंगाणि, दुल्लहाणि य जंतुणो । माणुसत्तं सुई सद्धा, संजमंमि य वीरियं ॥ ३९७ ॥ [व्याख्या - चत्वारि चतुःसङ्ख्यानि परमांगानि प्रधानकारणानि धर्मस्येति शेषः । दुर्लभानि दुष्प्रापाणि इह संसारे जन्तोर्दे हिनस्तान्येवाह मानुषत्वं नरजन्म दुर्लभं यतः - " एगिदिआइजाइसु परिभ्रममाणाण कम्मवसगाणं । जीवाणं संसारे सुदुल्लहं माणुस जम्म|| ३९८ ॥ श्रुतिः श्रवणं धर्मस्येति गम्यते साऽपि दुखापा । यतः-- "अल
मोहवण्णा थंभा कोहा पमायकिविणत्ता । भयसोगा अण्णाणा वक्खेव कुतूहला रमणा ॥ ३९९ ॥ एहि कारणेहिं लडूणं सुदुल्लाहं पि माणुस्सं । न लहइ सुइहिं अकरिं संसारुत्तारणि जीवो ॥४०० ॥ ति, तथा श्रद्धा श्रद्धानं धर्मस्यैव सापि दुर्लभेव । यत:- "कुबोहमिच्छाभिनिवेसजोगओ कुसत्थपासंडविमोहिजणा । न सहते जिणनाहदेसिअं चयंति बोहिं पुण केइ पाविअं ॥ ४०१ ॥ संयमे विरतौ चः समुच्चये वीर्य सामर्थ्य तदपि दुर्लभं यतः- “ सद्दहमाणो वि जिओ सम्मं जिणनाहदेसिअं धम्मं । न तरेइ समायरिडं विसयाइपमायवि (व) समणो ॥ ४०२ ॥ इत्यादिका प्रभुसामग्री प्रभोर्गुरोस्तवसामग्री वा अथवा प्रभ्वी समर्था सर्वधर्मकर्मसाधने ' सामग्गी पञ्चेदियत्तणं माणुसत्चणमित्यादिका प्रभुसामग्री तस्याः सुष्ठु शोभनो योगः प्राप्तिः प्रभुसामग्रीसुयोगस्तस्मिन् यथा सफलं रत्नत्रयाराधनलक्षणफलकलितं भवति जायते मनुजत्वं मानुषत्वं । अयं भावः हे सुगुरो ? कालादिदौष्टयात्माग् विज्ञप्तमस्मत्स्वरूपं परिभाव्य तथा स्वामित्वं कुर्याः, यथा मनु
For Private and Personal Use Only
प्रकरणम् ॥
सटीकं०
॥ ११८ ॥

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282