Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala

View full book text
Previous | Next

Page 261
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir KAALCOHORRORA षमे चक्रे दुःपमाकाले दुःषमायां हि प्राय:- “कालाइदोसवसओ घणकम्मकिट्ट, चित्तत्तणेण य जणा बहुसंकिलेसा । तो लिंगिणो य गिहिणो य दढं वि मूढा, किं किं न जे अणुचियं चिरमायरंति ॥ ३९४ ॥ नट्ठायते सयमसंगकुहेउजुत्ती, अन्नेसि नासणकए बहुहा वयंति । पायं जणासयमई य अभाविभद्दा | तं चेव तत्तमिव लंति चयंति मगं ॥ ३९५ ॥ मिच्छत्तछन्नपडिकप्पियजुत्तिहीणा, नाणा कुसत्थमयमूढ कुतित्थियाणं । दुव्वासणा विनडिया पडिया बसेही, जीवा कयाइ न भवति भवंतगामी ॥ ३९६ ।। इति गाथात्रयोक्तार्थभाजो जीवा भवन्ति । ततोऽस्मिन् दुःपमाकाले यद्देशसंयतजीवितमात्रमपि धारयामि श्रावकनाम धारयामि तन्महदाचर्यम् । सम्पति तादृशजीवितमात्रधारणस्य विशिष्टश्रावकनामधारणस्य चातिदुष्करत्वाद् दुष्करकरणं चाश्चर्य हेतुरिति गाथार्थः ॥ १५९ ॥ एवं कालाद्यनुसारेण स्वस्वरूपमभिधायाधुना स्वजन्मसाफल्याय सुगुरुं विज्ञापयन्नाह मूलम्- परिभाविऊण एवं तह सुगुरु करेज्ज अम्ह सामित्तं । ____ पहुसामग्गिसुजोगे जह सहलं होइ मणुअत्तं ॥ १६० ॥ व्याख्या- परिभाव्य चिन्तयित्वा एवं पूर्वोक्तं दुःषमायां धर्मदुर्लभत्वलक्षणं । तथा तेन प्रकारेण हे सुगुरो ? शोभनधर्माचार्य ! इह च ज्ञातेषु मुगुरुषु सत्स्वपि सामान्येन यत् सुगुरुग्रहणं तद् गुणिषु पक्षपातसूचनार्थ। कुर्या विदध्या ACASS 12 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282