Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala

View full book text
Previous | Next

Page 259
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्मत्तं ॥ ३९२ ॥ ततश्च यद्यपि प्रधानश्रावकपदवीमारोहुमक्षमस्तथाऽपि यथाशक्ति भगवद्वचनमाराधयनशक्तौ च 15 श्रद्धानवत्त्वात् प्राप्तसम्यक्त्वतया एकस्मिन् कस्मिश्चिच्च्ावकभेदेऽस्मीति गाथार्थः॥ १५६॥ अथ पुनस्तस्यैव जिनवचनकरणमनोरथस्याशंसां कुर्वनाह-- मुलम्-ता पहु पणमिय चरणे इक्कं पत्थेमि परमभावेण । तुह वयणरयणगहणे मणोरहो मज्झ हुज सया ।। १५७ ॥ व्याख्या--यस्मात् प्रभुवचनकरणे मम हृदये मनोरथोऽस्ति 'ता' तस्मादेव कारणात्पभोतिरागस्य अथवा विद्यमानश्रीजिनपतिमूरिगुरोरामन्त्रणं प्रणम्य चरणौ पादौ तावकीनाविति शेषः । एक प्रार्थयामि एकमेव वस्तु मार्गयामि परमभावेन प्रकृष्टश्रद्धया। किं तदित्याह-वचनान्येव दुःखदौर्गत्यदौर्भाग्यादिदोपहरणेन रत्नानीव रत्नानि त्वचनरत्नानि तेषां ग्रहणमुपादानं तस्मिन्नतिलोभः परमगाहय मम भवेत् सदा प्रतिदिनं । ननु यदा कदाचित् तद्ग्रहणलोभे हि सर्वसम्पन्मूलसम्यक्त्वप्राप्तिरवश्यंभाविनीति तद्विषयेयमार्शसेति गाथार्थः ॥ १५७॥ ननुकिमर्थमेवमाशंसा क्रियते यावता स्वयमेव जिनवचनग्रहणे लोभो भवतीत्याशंक्याह मलम-इह मिच्छवासनिक्किह-भावयो गलियगुरुविवेयाणं । अम्हाण कह सुहाइं संभाविज्जति सुमणे वि ॥ १५८॥ 12 सकर For Private and Personal Use Only

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282