Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala

View full book text
Previous | Next

Page 263
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 45+CS प्यजन्मास्माकं सफलं भवति धर्मसाधनसामग्रीयोगे लब्धे सतीति गाथार्थः॥ १६० ॥ अय ग्रन्थोपसंहाराय ग्रन्थकारः स्त्रनामकथनपूर्व तदध्ययनादिफळोपदर्शनपुरस्सरं च तदुपादेयतामाहमूलम्-एवं भंडारिय नेमिचंदरइया यो कइवि गाहायो। विहिमग्गरया भव्वा पढंतु जाणंतु जंतुसिवं ॥ १६१ ॥ व्याख्या- एवमनेन पूर्वोक्तप्रकारेण भाण्डागारिका कोशाधिकारी गोत्रेण वा भाण्डागारिकः स चासौ नेमिचन्द्रश्च सज्जनभाण्डागारिकसुततया श्रीजिनेश्वरसूरिजनकतया च प्रतीतः । भाण्डागारिकनेमिचन्द्रस्तेन रचिता विहिताः कति-18 चिद्गायाः कियत्योऽपि गाथाः षष्ठयधिकशतमाना इत्यर्थः । विधिमार्गरताः श्रीसर्वज्ञोपदिष्टमार्गाराधनपरा भन्याः शिवगमनयोग्या: पठन्तु सूत्रतो जानन्त्वर्थपरिज्ञानेन । एतेनास्य प्रकरणस्य स्वमनीषिकाकरणं व्युदस्तं । भव्या हि योग्यास्ते च युक्तियुक्तमेवोपाददते । नायुक्त, अयुक्तोपादाने हि तेषां योग्यत्वहानेरिति मुगुरुपारतन्ध्यं चास्य नियेदितम् । ततश्चैतत्पाठपरिज्ञानाभ्यां यान्तु व्रजन्तु शिवं निरुपद्रवस्थानं निःश्रेयसलक्षणमिति । एतत्पठनेनैतदर्थपरिज्ञाने च सम्यक्वं निश्चलं भवति । तन्निश्चलत्वे च क्रमेण क्षायिकज्ञानचारित्रे भवतस्ततश्चेप्सितार्थसिद्धिर्भवति। तदुक्तं उपदेश| मालायां- " कुसमयसुइण महणं सम्मत्तं जस्स सुट्टियं हियए । तस्स जगुज्जोयकरं नाणं चरणं च भवमहणे ॥ ४०४ ॥ [ व्याख्या- 'कुसमय' इति कुसमया कुदर्शनसिद्धान्तास्तेषां श्रुतयः श्रवणानि तासां मथनं 18 RECE For Private and Personal Use Only

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282