Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पष्टिशतक
प्रकरणम्॥
॥११६॥
सटीक
MAGESSES
व्याख्या-पभुवचनविधिरहस्यं ज्ञात्वा सिद्धान्तोक्तविधितचं 'वंदइ उभओ कालंपि' इत्यादि मुक्त्वा ' दु. ज्जणमित्तीति ' गाथान्त ज्ञात्वाऽवगम्य यावदात्मा दृश्यते । प्रतिपन्नश्रावकत्वस्यात्मनः स्वरूपं विचायत इति भावः। 'ता' तदा ' कहेति' कुत्र सुश्रावकत्वं शोगनश्रावकभावलक्षण,यच्चीर्णमाचरितं धीरपुरुषैः कामदेवादिभिः कामदेवो, हि देवैरपि स्वव्रतान्न चालितः, यदुक्त-देवेहि कामदेवो गिही वि नवि चालिओ तवगुणेहिं । मत्तग इंद-भुगम-रक्खसघोरहहासेहिं ॥ ३९१ ॥ ततो यत्तादृशघोरपरोषहादिसहनेनापि न प्रतिपत्रवतात्कापदेवादयश्चलितास्तच्छ्रावकत्वमल्पसरवानामस्माकं कुत इति गाथार्थः ॥ १५५ ॥ ननु यदि धीरपुरुषा चीर्ण श्रावकत्वं नास्ति तहि किनर्थ देवपूजाघनुष्ठान विधौ स्वात्मैवमायास्यते इत्याशङ्कायामाह--
मलम-जइवि हु उत्तमसावय पयडीए चडणकरण असमत्थो ।
तह वि पहुवयणकरणे मणोरहो मज्झ हिययम्मि ॥ १५६ ॥ व्याख्या-यद्यपि हुनिश्चये, उत्तमश्रावकादिकायां प्रधानश्रमणोपासकपरिपाटयां चटनकरणे आरोहणविधानेऽसमर्थोऽशक्तः कालादिवैषम्यादहमस्मोति गम्यते । तथापि उत्तमश्रावकपदिकाचटनासामर्थेऽपि प्रभुवचनकरणे श्रीवीतरागोक्तविधिविधाने मनोरथो वांछा मम हृदयेऽस्तीति गम्यते । जिनवचनकरणमनोरथोऽपि श्रदानरूपत्वात् सर्वगुणमूलं, यतः--" जं सका तं कीरइ जे न सका तहेव सद्दहणा । केवलिजिणेहिं भणियं सद्दहमाणस्स
ACE995%-515
15
12
For Private and Personal Use Only

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282