Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala

View full book text
Previous | Next

Page 256
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्॥ सटीक पष्टिशतक-13 सम्बन्धः । तथा शुचिभूतेन भूतशब्दस्य प्रकृतिमात्रार्थत्वाच्छुचिना अथवा भावप्रत्ययस्य लुप्तस्य दर्शनाद्भूतशब्दस्य प्राप्त्यर्थत्वाच्च शुचितां प्राप्नेन । अथवा शुचिश्चासौ भृतश्च संवृत्तः प्राणी वा शुचिभूतस्तेन विशुद्धिमतेत्यर्थः । तथा विशिष्टपुष्पादिभिः प्रधानसुमनामभृतिभिः करणभृतः । आदिशब्दार्थ स्वयमेव वक्ष्यति । तथा विधिना वक्ष्यमाणवि धानेनेति । तुशब्दः समुच्चयार्थः। तथा सारस्तुतिस्तोत्रगुर्वी प्रधानस्तुतिस्तोत्रमहती । स्तुतिश्चैकश्लोकप्रमाणा, ६ स्तोत्रं तु बहुश्लोकमानम् । जिनपूनाईदर्चनम् भवति वर्तते कर्तव्या विधेया इत्यर्थः ॥ ३८७ ॥ ] इत्यादिदेवपू| जादीति कर्तव्यताविशेषस्य विवेको विचारणाविधिविवेकस्तस्य भावो विधिविवेकत्वं, यावत्करणात् पूर्वं तदाभिमुख्यत च्छुश्रूषादिग्रहः ।ता' तत् निबिडमोहमिथ्यात्व प्रन्थिता दुष्टमाहत्म्य निबिडो नीरन्धो मोहो मौढयं तस्माद्यन्मिथ्यात्वं नि. 8 बिडमोहमिथ्यात्वं तदेव प्रन्थिरिव दुर्योच्यत्वात् ग्रन्थिस्तस्य भावो निबिडमोहमिथ्यात्वग्रन्थिता तस्या दुष्टमाहात्म्य दुष्टः प्रभावः अयं भावः-यत् सम्पत्यपि दुःषमाकाले-होहिंति साहुणो वि य, सपक्खपरपक्खनिद्दया ध. णियं । एयं तं संपत्तं बहुमुंडे अप्पसमणे य॥३८८ ॥ उवगरणवत्थपत्ताइयाण वसहीण सड्ढयाण च । जुज्झिस्संति कएणं जह नरवइणो कुडंबीणं ॥३८९॥ इत्यादि साक्षादनुभूयमानभगवचनेनापि विधिविवेको नोल्लसति, कुगुरुवचनपरिहारेण सुगुरुवचनादरणात्मकः । तनिबिडमोहमिथ्यात्वग्रंथिता दुष्टमाहात्म्यमिति गाथार्थः।। | १५३ ॥ येषां च प्रभुवचनेनापि न विधिविवेकोल्लासः तैश्चान्यथाकृत्यं कुर्वद्भिरवश्यं प्रभुवचनमाशातितं भवति । ततोऽधुना प्रभुवचनाशातनाया दुष्टत्वं कथयन्नाह कवक 12 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282