Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तु सर्वत्र भवतामेव प्राधान्यं स्यात्तत्रेत्येवं भेदप्रवृत्तिवाक्यं । श्राद्धानां च साधर्मिकवात्सल्यादिकरणोधतानां सतां स्वप.
क्षाश्रितानेव साधर्मिकत्वेनोपदिशति । पक्षानराश्रितान् गुणवतोऽप्यसाधर्मिकानुक्त्या भेदं प्रवर्तयति । नत्वेवमुपदिशति 5] यथा--तम्हा सव्वपयत्तेण जो नमुक्कारधारओ । सावओ सो वि दहव्वो, जहा परमबंधवो ॥ ३८६ ॥
साधारणद्रव्यादीनां च भेदमेवं कारयति । यदस्माच्छ्राद्धैरेवेदं साधरणादिद्रव्यं मुक्तमतोऽस्मद्वचनेनैव व्यापारणीय, ना. स्मदादेशं विना क्यापि व्यापार्य, यश्चैवं भेदं कारयति स गुरुः संक्लेशहेतुरिति नाराध्यो भवतीति गाथार्थः ॥१५२॥ ननु यद्वचनाभेदो वर्तते चैत्यभवनादीनां स युगप्रवरो न भवतीत्युक्तं, तच्च तीर्थकरादिकाले युक्तं, परमिदानीं भेदं विना न काऽपि मर्यादा भवतीत्याशङ्काऽपि निराकरणाय सम्प्रत्यपि ये श्रुतोक्ते विधौ न प्रवर्तन्ते तेषां दोषमाहमलम्-संपइपहुवयणेण वि जाव न उल्लसह विहिविवेयत्तं ।
ता निविडमोहमिच्छत्त-गठिया दुट्ठमाहप्पं ।। १५३ ॥ व्याख्या-सम्प्रत्यपि पदान्तस्थेनापि शब्देन सम्बन्धात् । दुःषमाकालेऽपि प्रभुवचनेनाऽविसंवादिवचनश्रीजिनो. पदिष्टागमेन श्रुतेनेति गम्यम् । यावन्नोल्लसति न स्फुटीभवति विधिविवेकत्वं विधेः । " देवस्सं नाणदव्वं चेत्यादि" वचनोक्तदेवद्रव्यज्ञानद्रव्यसाधारणद्रव्यवृद्धिव्ययसंरक्षणकाले-सुइभूएणं विसिट्टपुष्फाइएहिं विहिणा उ । सारथुइथुत्तगई जिणपूया होइ कायवो ॥ ३८७॥ [व्याख्या-काले समय वक्ष्यमाणस्वरूपे । कर्तव्येति
स
लसति न
12
काले-सुइाले समये व
For Private and Personal Use Only

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282