Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१.९॥
पष्टिनसक-18| व्यं स्वमतिमायां सत्यां किमन्यकारितप्रतिमाग्रे बल्यादिकं करोमीत्याधनेकधा । गुरुविषयोऽभिमानो यथा समानेऽपि प्रकरणम्॥ IF सौविहित्ये गुणवत्वे च स्वयं गुरुत्वेनाङ्गीकृतानेव एत एव क्रियावतः पंडिता गुणवन्त इत्याद्युक्त्वा बहुमन्यतेऽन्यांव
सटीक० गुणवतोऽपि मत्सरादवमन्यते । ततो यथभिमानोपशमनहेतुभिर्देवगुरुभिरपि मानस्तहि हीही इति खेदे तत्पूर्वदश्चरितं प्राग्भवकृतदुष्कर्मणो दुर्लबध्यत्वमिति यावत् । नहि तादृशोत्कटदुष्कृतमन्तरेणैवंविधसामग्रयामपि एवंभूतो दुरभिमानी
भवतीति गाथार्थः ॥ १४४ ॥ कभिमानधनोद्यसद्भूतमपि सदिवमन्यते इति सोपालम्भं तदूषणमुद्भाव्य Mत निर्भसंयन्नाह
मूलम्-जो जिण आयरणाए लोयो न मिलेइ तस्स आयारे।
हा मढ करितो अप्पं कह भणसि जिणपणयं ॥ १४५॥ व्याख्या-यो लोको विशेषणान्यथानुपपत्या पार्थस्थादिको जनः ।"जिण आयरणाएति' जिनोक्तेनात्र चोक्त. पन्देन साढे विभक्तिळोपो द्रष्टव्यः । आचरणया च चकारश्चाध्याहर्तव्यः । ततश्च जिनोक्तेन साक्षादागमोक्तेन. CI तिन्नि वा कढई जाव, थुईओ तिसिलोइया। ताव तत्थ अणुन्नाय कारणेण परेण य॥३६५॥ इत्या
दि चैत्यवासादिनिषेधरूपेण आचरणया--असढेण समाइन्न, जं किंचि कत्थई असावज्ज । न निवारियमन्नेहि वि बहु अणुमयमेयमापरियं ॥ ३६६ । तथा-अवलंबिऊण कज्ज जं किची आयरंति गीयत्था ।15॥१०९ ॥
For Private and Personal Use Only

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282