Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
AON
So
जाडये । पीत्वा सिताभावितधेनुदुग्धं को वाम्लतकार्कपयांसि पश्येत् ॥ ३८१॥ [ व्याख्या-धन्याः सुभाग्याः जिनधर्म विज्ञाय ज्ञात्वा जाडये मूर्खत्वे न रज्यन्ति न रागं कुर्वन्ति । किंवत् शय्यंभववत् । यथा शय्यंभवो ब्राह्मणः 'अहो कष्टं अहो कष्टं तत्त्वं न ज्ञायते क्वचिदिति' साधुवचनं श्रुत्वा गुरुं तत्त्वमापृछ्य मिथ्यात्वाद्यागादेविरक्तः प्रव्रज्यां गृहीत्वा सम्माप्तोभयशिक्षः शय्यंभवनामा आचार्योऽभूत् । दृष्टान्तमाह-सिता शर्करा तया भावितं मिश्रितं धेनुदुग्धं पीत्वा आस्वाद्य कः पुरुषः आम्लतकं अर्कपयांसि अर्कदुग्धानि पश्येत् विलोकयेत, अपितु न कोऽपि गवेषयेत् ॥ ३८० ॥ ] तस्माल्लोकाचारानुगमनादिनापि नान्ये देवाः मणमनीया इति गाथार्थः ॥ १४९ ॥ अथ पुनर्मिथ्यात्वसन्निपातग्रस्ता यत्कुर्वन्ति तदाह-- मूलम्-एगो सुगुरू एगा वि सावगा चेइयाणि विविहाणि ।
तत्थ य जं जिणदव्वं परुप्परं तं न विच्चति ॥ १५०॥ व्याख्या-एको द्वितीयस्यानङ्गीकारात् सुगुरुः शोभनाचार्यः सुगुरुता चास्य बाबाडम्बरदर्शनेन ताशलोकापेक्षयैव न तु पारमार्थिकी। 'एगा वि सावगा इत्यत्रैकशब्दाद्विभक्तिलोपोऽपि शब्दश्चैव शब्दार्थों द्रष्टव्यः । स चापि शब्दः प्रत्येक योज्यः । ततश्चैक एव सुगुरुरेके च श्रावकास्तेऽपि नाममात्रेण नतु यथोक्ताः। तथा चैत्यानि जिनेन्द्रमासादाः प्रतिमा वा विविधानि नानाप्रकाराणि एकान्येवेति विभक्तिपरिणामात् सम्बध्यते । तत्र च गुरुश्रावकचैत्याना
12
For Private and Personal Use Only

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282