Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सा
प्रकरणम्॥
सटीक
GESAX
पष्ठिशतक-13 मैक्येऽपि च वज्जिनद्रव्यं देवस्वमस्ति उपलक्षणत्वाज्ञानस्वसाधारणस्खे अपि तत्परस्परमन्योऽन्यं न विक्रीणन्ति, मि-
ध्यात्वलुप्तचेतनाः सन्तो न व्ययन्ते । अयंभावः-एकगुरुश्रावकाः सन्तोऽपि मैते सम्यगनुशास्यमाना अस्मान् विहाय ॥११३॥
पक्षान्तरं गमनित्यादिभीतेन चटुभाषिणा मुखरक्षकेण गुरुणा अननुशासिता मत्सरादिदोषेण स्वायत्तचैत्यद्रव्यं सपाने प्वप्यन्यसाधर्मिककारितचैत्येषु उपयुज्यमानमपि, नहि वयं परचैत्ये स्वचैत्यदहवं दास्याम इत्यादिकलहायमानाः सदपि न ददतीति गाथार्थः ॥ १५० ॥ एवं कुर्वाणाश्च ते किं भवन्तीत्याह
मूलम्-ते न गुरू नो सड्डा न पूइओ होइ नहिं जिणनाहो।
मढाण मोहठिई सा नज्जह समयलिनणेहिं ॥ १५१ ॥ व्याख्या-येषामुपासकहृदयंगमभाषकाणां गुरूणां शिष्यभूताः श्रावकारतादृशनिमलोपदेशविकलतया परस्परं चैत्यद्रव्यं देवकार्ये न विक्रीणन्ति । ते ताशा गुरवो धर्माचार्या न भवन्तीति शेषः । गुरवो हि त एव ये सुखदाक्षिप्यादिनापि न श्लिष्टं वदन्ति, किन्तु कालिकाचार्यवत स्फुटमेव वदन्ति । यत:--उपदेशमालायां गाथा १०५-"जीयं
काऊण पणं तुरमणिदत्तस्स कालिअज्जेण । अविय सरीरं चत्तंय भणियं महम्मसंजुत्तं ।।३८२।। तथा 12 IRIन ते श्राद्धा, ये चैत्यद्रव्यं परस्परं चैत्यकार्ये न व्यापारयन्ति तेषां सम्यक्त्वर हितत्वात् । सम्यक्त्वारहित्यं च तादृशाना
मुपशमायभावात्यतीतमेव, सम्यक्त्वाभावे च शेषव्रतपालनेऽपि न श्राद्धत्वं तन्मूलत्वात्तस्य । यता-सम्यक्त्वमूलानि
॥११३।।
For Private and Personal Use Only

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282