Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala

View full book text
Previous | Next

Page 245
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | थोवा वराहबहुगुणसन्वेसि तं पमाणति ॥ ३६७ ।। इत्येवंविधलक्षणयुक्तया षट्करकल्पप्रभून[याशेष]पात्रोपभोगप्तिकरणादिदुःपतिलेख्यपात्रव्यापारणचतुर्थीपर्युषणाकरणादिरूपा । अथवा जिना इव जिना 'पडिरूवो तेयस्सी' ति भणनाद् गीतार्याचार्यास्तेषामाचरणा आचरितं जिनाचरणा या न मिलति न सङ्गच्छते जिनोक्तं गीतार्याचरणां च न मन्यते इत्यर्थः ।तस्य पार्श्वस्थादिलोकस्याचारान् सामाचारीविशेषान् हाहा इति खेदे,मूढ मुग्धबुद्धे ! कुर्वन विदधान आत्मानं कथं केन प्रकारेण भणसि कथयसि जिनप्रणतं, जिने प्रणतः महीभूतो जिनप्रणतस्तं,जिनप्रणयं वा जिने एवो. पलक्षणत्वात्सुगुरौ च प्रणयः स्नेहो यस्य स जिनमणयस्तं जिनादिप्रणयस्य प्रशस्तत्वात् । तदुक्तं-अरहते सुयरागो रागो साहसु बंभयारीसु। एस पसत्यो रागो अज्जसरागाण साहूण ॥ ३६८ ॥ सतश्च भो मुग्धबुद्धे ? यो जिनोक्तेन आचरणया च"आयरणा विहुआणेति" वचनादाज्ञारूपया न मिलति प्रत्युत-"नियमइकयसामायारिचा. रित्तसना, मुसियजलजणोहा सुत्तउत्तिन्नबीहा । वयमिह चरणट्ठा हंत नन्नित्तिचिंता, परपरिभवमु तक्कोसमुल्लासयन्ति(?)॥३६९॥ इति पद्योक्तमाचार सेवन्ते तदाचारान् कुर्वन् जिनप्रणतं जिनप्रणयं वा कयमात्मा६ नं कवयसि । तादृशो हि स एव कथ्यते यो जिनोक्तां सदाचरणां च मन्यमानान्मन्यते तदपरांस्तु न मन्यते, यथा राज भक्तान्मन्यमानो राजप्रणतो भवति नापर एवमिहापीति गाथार्थः ॥ १४५ ॥ नन्वेवं च पूर्वगाथया पार्श्वस्थादिलोका चाररतस्य काक्वा जिनापणतत्वं प्रोक्तं, ततश्च कोका जिनाचरणामपहाय किं तदुक्तं--मन्यन्त इत्याशङ्कय पायो लोक18 स्य स्वभावमाह SAKSHAK 12 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282