Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala

View full book text
Previous | Next

Page 243
________________ Shri Mahavir Jain Aradhana Kendra 8 12 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गकुलकोडिलक्खगहणेमु भमिरेण इहावय संपयाओणंताओ पत्ताओ || ३६२ ॥ किं तर्हि दुर्लभमित्याह-नित्यमेव मेलापकं संयोगं सुमार्ग निरतानामाप्तोपदिष्टविधिनिष्टानामविदुर्लभं दुष्प्रापतमं जानीत । यत:-" दुल्लंभो मासो जम्मो धम्मो सन्वन्नुदेसिओ । साहुसाहम्मियाणं च सामग्गी पुण दुल्लहा ॥ ३६३ ॥ अतस्तत्संगमे यत्नः कर्त्तव्य इति गायार्थः || १४३ || अथ सुमार्गनिरतसङ्गमेऽपि येषामभिमानस्तत्स्वरूपमाह मूलम् - अहिमाण विसोपसमत्थयं च धुवंति देवगुरुणो य । तेहिं पि जओ माणो हीही तं पुव्वदुच्चरियं ॥ १४४ ॥ व्याख्या--अभिमानो जात्यादिगर्वः स एव विषमित्र दुःखहेतुत्वा द्विषमभिमानविषं तस्योपशम उपशान्तिस्तदर्थं तन्निमित्तं अभिमानविषोपशमार्थमेवाभिमान विषोपशमार्थकं स्वार्थिकः कः प्रत्ययः । चकारान्मिथ्यात्वादिदोषोपशमार्थ च स्तूयन्ते गुणकीर्त्तनेन श्लाध्यन्ते उपलक्षणमिदमभिगमादीनां । देवा जिनेन्द्रा लुप्तविभक्तिकं पदं गुरवश्च धर्माचार्याश्च तेषां हि स्तुत्या मिथ्याभिनिवेशरूपाभिमानादि दोषोपशमो भवति । तत एत्र तत्स्तवनादेर्दर्शनशुद्धिः प्रतिपादिता । यथा - तित्थयराण भगवओ पवघणपावयणि अइसयद्वीणं । अभिगमणनमणदरिसण कित्तणसंपूपणा णणा ॥ ३६४ ॥ तैरपि देवगुरुभिः 'जओत्ति' यदि मानोऽभिमानो देवविषयोऽभिमानो यथा- मत्पूर्वजकारितं चैत्यमिदं मयि जीवति इदं विहायान्यत्र चैत्ये महिमाद्यर्थं गन्तुं प्रवर्त्तते । मत्कारिता चेयं प्रतिमेति मया सर्वमिव कर्त्त For Private and Personal Use Only

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282