Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम्।।
सर्ग.
पष्ठिशक्षक-151 यमतितरां भवति ॥२५९॥] ऐवं त्वपूर्वकरणात् सम्यत्तवामृतरसज्ञ इह जीवः । चिरकालसेवितमपि न ॥१.८॥ जातु बहु मन्यते पापम् ॥३६०॥इति ततो ये पतितालंबनग्राहिणस्ते मिथ्यादृशः । ये तु सम्यग्दर्शिनस्ते तु"आलं.
बणाण लोगो भ[स]रिओ जीवस्स अजउकामस्स । जंज पेच्छइ लोगो तं तं आलंयण कुणइ ॥ ३६१॥ इत्याद्यागमवचनात् सत्स्वप्यसदालम्बनेषु तानि परित्यज्य गुणेष्वधिरोहणायैव मनः कुर्वत इति गाथार्थः ॥ १४२ ॥ | अथ पुनः पतितासम्बनग्राहिणां बहुत्वमालोक्य सुमार्गनिरतसङ्गमस्य दौलभ्यमाह
मूलम्-सव्वं पि जए सुलहं सुवन्नरयणाइवत्थुवित्थारं ।
निञ्चचिय मेला सुमग्गविरयाण अइदुलह ।।१४३ ॥ म्याख्या-समपि समस्तमपि जगति विश्व सुलभं सुपापं । किं तदित्याह-सुवर्णरत्नादि वस्तुविस्तारं काश्चनमणिप्रमुखपदार्थप्रपञ्च जानीतेत्यध्याहारः । एवंविधसम्पदामनन्तशःप्राप्तत्वात । तदुक्तं-चुलसीइ जोणिलक्खे मुणे
१ व्याख्या एवं स्वेत्यादि । एवं त्वपूर्वकरणात् एषमेषापूर्वकरणादपूर्वपरिणामात् सम्यक्त्वामृतरसा इह
जीवः सम्यक्त्वामृतरममनुभवतारेण जानातीति तज्ज्ञ उच्यते । चिरकालासेषितमपि प्रमृतकालमभ्यस्तमपि न 12
जातचित् कदाचित् बहु मन्यते बहुमानविषयी करोति पापं मिथ्यादर्शनमोहनीयं तत्कार्य वा प्रवचनोपधा. तादि । इह च कुभक्तरसकल्पं पापं मिथ्यात्वादि, अमृतरसास्वादकल्पो भाषः सम्यक्त्वादिरवसेय इति ॥
॥१०८॥
For Private and Personal Use Only

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282