Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala

View full book text
Previous | Next

Page 240
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठिशतक-181 व्याख्या-सम्प्रति दुषमायां दशमाश्चये चासंयतपूजालक्षणं नामाचार्याश्च लिङ्गपात्रोपजीविनः मुरयो द्रव्यता प्रकरणम्॥ भावतश्च साधुक्रियाकल्येन नाममात्रधारकास्ते । तथा तेदशमाश्चर्यनामाचार्यजनितजनमोहाः जनानां प्रस्तावात्माकृत सटीकं. अनानामुचितो जनित उत्पादितो जनोचितो मोहो येषां मध्यपदलोपात् ते जनितजनमोहा निपुणा अपि धर्मकर्मदक्षा अपि आस्तामनिपुणाः, शुभधर्मात्सम्यगर्हत्मणीतधर्मात् चलन्ति ध्यवन्ति धर्मे स्थैर्य न कुर्वन्तीति यावत । कस्माद्धेतोः धर्माच्चलन्तीत्याह-बहुजनप्रवाहात बहवश्च ते जनाश्च बहुजनास्तेषां प्रवाहो गतानुगतिकता बहुजनप्रवाहस्तस्मात् । अयं 4 भावः बहजनप्रवाहो धयं यदंशक्रमायाता भ्रष्टा अपि गुरवो माननीया एव । तत इति प्रवाहाद्दशमाश्चर्यनामाचार्यश्च IN अनितजनमोहा निपुणा अपि सम्पति काले विधिधर्माच्चलन्ति । यतोऽधुना तेगुणवानपि न ज्ञायते कालादिदोषात । तरक्त-अइसयविरहाओ खित्तकालाइदोसा, विगुणयहुलयाए संकिलिडे जणम्मि । सपरसमयलोगायागाभिन्नतंड-गलखलजइरज्जे नए नो गुणी वि ॥ ३५७ ॥ ततस्ते पायो युगप्रवरागर्म कथं विदन्तीति मा १४१॥ एवं प्रवाहादेदोष्टयमभिधायाथ तन्मध्यपतितस्य पतितालम्बनग्राहिणो दोषं तदितरस्य प गुणमाह मलम्-जाणिज मिच्छदिही जे पडियालंबणाई गिन्हंति । जे पुण सम्मदिछी तेसि मणो चडणपयडीए ॥ १४२ ॥ 5॥१०७॥ कर 64564594544 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282