Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पष्ठिशतक- पवज्जह ता मा ववहारनिच्छए मुयह । ववहार नउच्छेए तित्थुच्छेओ जो भणियं ॥३५१ ॥ श्रुतव्यव- प्रकरणम्॥
हारं प्रमाणयता जैनाज्ञाराद्वैव । तदाराधने च बोधिशुद्धिः प्रकटैवेति गाथार्थः ॥ १३८ ॥ ननु भवद्भिरुक्तं तथापि ॥१०६॥४ समयस्थित्या व्यवहारनयेन ज्ञातव्यो जिनधर्म इति । तहि ज्ञातो धर्मस्तवारा गुरुरपि ज्ञात एवातः का गुरुविषये
सटीकं. 5 शल्केत्याशक्याह
मूलम्-जे जे दीसंति गुरू समयपरिक्खाइ ते न पुज्जत्ति ।
पुणमेगं सदहणं दुप्पसहो जाव जं चरणं ॥ १३९ ॥ व्याख्या--ये ये दृश्यन्ते विलोक्यन्ते गुरवो धर्माचार्याः सम्पतीति गम्यते । समयपरीक्षया सिद्धान्तोक्तव्यवहारन यविचारणया ते न पूर्यन्ते परीक्षां न सहन्ते इति यावत् समयोक्तानुष्ठानस्य यथोक्तस्याकरणात, । नन्वेवं तर्हि किं चरणं नास्त्येवेत्याशङ्कयाह-पुनरेकं श्रद्धानं वर्तते किं तच्छृद्धानमित्याह-दुःप्रसहो दुःप्रसदाचार्यों यावद्भविष्यति तावद्यद्यस्माच्चरण प्रतिपादितमिति गम्यते । “ दुप्पसहं तं चरणं जं भणियं भगवया इहं खित्ते” इत्यादि बचनात्, दुःसहं याबच्चरणमस्तीति भगवद्वचनश्रद्धानात् प्रतीमो गुरुसद्भाव । अत एवोक्तं श्रीजिनवल्लभसूरिभिः "कालाइदोसओ
कह वि जइवि दिसंति तारिसाने जई । सव्वत्थ तहवि नत्यित्ति नेव कुजा अणासासं ॥३५४॥कुम्ग12 हकलंकरहिया जहसत्ति जहागमं च जयमाणा । जेण विसुद्धचरित्तत्ति वुत्तमरहंतसमयम्मि ॥ ३५५॥8॥१०६॥
सन
12
For Private and Personal Use Only

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282