Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ इति गाथार्थः ॥ १३९ ॥ यदि श्रद्धानमस्ति तर्हि किं कर्तव्यमित्याह
मलम-ता एगो जुगपवरो मज्जत्थमणेहिं समयदिछीए ।
सम्मं परिक्खियवो मुत्तण पवाहहलबोलं ॥ १४० ॥ व्याख्या-यस्मात्परोक्षया न पूर्यन्ते गुरवो दुम्मसह यावच्च चरणमस्ति तस्मादेकोऽद्वितीयो युगप्रवरो युगपधानागमोमध्यस्थमनोभिरभिनिषेशरागढेषादिरहितमानसः पुरुषैरिति दृश्यम् । समयदृष्टया निशीथव्यवहारादिश्रुतपर्यालोचनया सम्यगुत्सर्गापवाद विधिज्ञतया परीक्षणीयः । एक इति वदत एक एव युगप्रधानो युगे भवति । न युगपद् द्वौ भवत
इत्यभिसन्धिः । पार यदुक्तं-"गुरवः समयपरीक्षया न पूर्यन्ते इति" तत्तु स्वस्य विशिष्टश्रुतायोग्यत्वेन विशेषपरिज्ञाना|
भावादुक्तं । अत्र तु 'समयदिहिए सम्म परिक्खियन्वोत्ति' विशिष्टश्रुतवत उदिश्योक्तं । किं कृत्वा मुक्तवा विहाय " प्रवाहहलबोल" तिदेशीभाषया प्रवाहकलकलं ततोऽयं भावो लोकमवाई परित्यज्यैको युगमवर सम्यपरीक्षणीयस्तस्यकैकस्य दुम्मसह यावदवश्यभावादिति गाथार्थः ॥ १४० ॥ ननु प्रवाहहलबोल मुक्तयेत्युक्त तरिक प्रवाहः करिष्यतीत्याशयाह
मूलम-संपइ दसमलेरयनामायरिएहिं जणियजणमोहा।
सुहधम्मायो निउणा वि चलंति बहुजणपवाहाओ ॥ १४१॥
8
For Private and Personal Use Only

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282