Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
12
www.kobatirth.org
गुरुणा । सद्धर्मदेशनाऽपि हि कर्तव्या तदनुसारेण ॥ ३५० ॥ इति दुर्ज्ञेयं, ततोऽतिशयज्ञानि - भिर्दश चतुर्दश पूर्व घरादिभिर्ज्ञायतेऽवगम्यते सम्यक् यथावस्थितत्वेन । अनतिशयज्ञानिनां सम्यक् परिच्छेदायो गात् । तथापि समयस्थित्या वर्तमान सिद्धान्तोक्तनीत्या व्यवहारनयेन ज्ञातव्यः । सिद्धान्तस्थितिश्श्रेयम् - " उस्सग्गववायविउ गीयत्थो निस्सिओ य जो तस्स । अणिगृहंतो विरिथं असढो सव्वत्थचारिची" ॥ ३५१॥ तथा - निच्छ्यओ दुन्नेयं, को भावे कम्मि बट्टए समणो । ववहारओ उज्जुज्जइ जो पुव्वट्ठिओ चरितमि ||३५२ ॥ इत्यादिकेन व्यवहारनयेन वेदितव्यो, जिनधर्माराधकगुरुद्वारा जिनधर्म इति गाथार्थः ॥ १३७ ॥ ननु कथमेवमिति तदित्याह-
मूलम् - जम्हा जिणेहिं भणियं सुयववहारं वि सोहियं तस्स । जाय विसुद्धबोही जिण आणाराहगत्ता ॥ १३८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या-यत्मात्कारणा ज्जिनैरर्हद्भिर्भणितं प्रतिपादितं श्रुतव्यवहारं विशोधयतः तृतीयार्थे द्वितीयेति श्रुतव्यवहारेण विशुद्धिं कुर्वतश्चारित्रस्येति गम्यते । जायते भवति विशुद्धा निर्मला बोधिर्जिनधर्मप्राप्तिः केवलिनाऽपि श्रुतव्ययतारस्याङ्गीक्रियमाणत्वात् । यतः - यवहारो वि हु बलवं जं छउमत्थं पि बंदए अरहा । आहाकम्मै भुंजइ सुयववहारं पमाणं तो ।। ३५३ ॥ कुत एवमित्याह-- जिनाज्ञाराधकत्वात् जिनाज्ञा चैवम्--जह जिणमयं
For Private and Personal Use Only

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282