Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वि तह दक्खिणे इहं खित्ताअथिच्चिय जा तित्थं विरलतरा केइ मुणिपवरा ॥३४६॥ तेयवलकालदेसाणुसारिपालियविहारपरिहारा । इसिसदोसत्ते वि हु भत्ती बहुमाणमरिहंती ॥ ३४७ ॥ त्यादिकेन, एवं द्रव्यभावानुमानेनेत्युपलक्षणत्वात् ज्ञेयं । सुगुरुधर्माचार्यः परीक्षितः शुभाशुभपर्यालोचनया विचारितः तथा ज्ञातोऽवगतः । अयं भावः-नेमिचन्द्रभाण्डागारिको हि समुत्पन्नविवेकः सातशुद्धपरिणामो जिनधर्म मोक्षहेतुनिर्णीय तं च साम्पतकालभाविपरस्परसमत्सरसाधुभिरन्यथा प्रोच्यमानमाकर्ण्य तत्त्वजिज्ञासया प्राक् सुगुरुनन्वीक्षमाणः क्षोणिमण्डले नानानगरपामपुरपत्तनस्थान साधूनवलोक्य यावत् ।श्रीजिनपतिसूरीन् कालोचितसकलाचार्यगुणसम्पन्नान पाप । ततश्च तान् मुगुरून् प्रतिपद्य शुद्ध धर्ममङ्गीचकार । तेनेदमुक्तं निजमत्यनुसारेण व्यवहारनयेन समयबुद्धया कालाधनुमानेन च परीक्षितो ज्ञातश्च सुगुरुरिति गाथार्थः ॥ १३४ ॥ यद्यपि एवमस्ति तथापि हुनिश्चये निजजडतायाः स्वमूर्खत्वस्य कर्मगुरूत्वस्य च चकारोऽत्र समुच्चयार्थोऽध्याहार्यो नैव विश्वसिमि विश्वासं करोमि । जडता च कालादिदोषा| तथाविधप्रज्ञावैकल्याविशेषश्रुतानधिकारित्वेन तदश्रवणाच्च । कर्मगुरुता चेयकालं सुगुर्वनाप्तेः । अतः प्राप्तेऽपि गुरौ न विश्वासः। कुत एवमित्याह-धन्यानां पुण्यवतां कृतार्थानां निर्वचितबोधिबीजलक्षणार्थानां शुद्धगुरुमिलति पुण्यैः पूर्वोपार्जितशुभैः, नहि निष्पुण्यानां शुभगुरुयोगो भवतीति गाथार्थः ॥१३॥ ननु वहि तब किमित्याह-अहं पुनरधन्यस्तादृशविशिष्टपुण्यरहितो येन मम प्राक् सद्गुरुसंयोगो नाजनिष्ट ततोऽहं जातेऽपि सुगुरुयोगे स्वमनसि शंके इति भावः । 'ता' तस्माद्यदि प्राप्तो लब्धश्चः पादपूरणेऽथ न प्राप्तश्चाथवा न लब्धः। तत्रापि मम भवतु आस्तां शरणं
ARRANTY
For Private and Personal Use Only

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282