Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
8
12
www.kobatirth.org
कर्मणां हितोपदेशो महादोषो द्वेषो वा जायते तस्मात्तान् प्रति मा बहु बहु जल्पतेति गाथार्थः ॥ १२५ ॥ कुतो हितोपदेशो महादोषो जायते कुतथ मा बहुकं जल्पतेत्यत आह
मूलम् - हिययम्मिये कुसुद्धा ते किं बुज्झंति सुद्धवयणेहिं । ता नाणकए गुणिणो निरत्थयं दमहि अप्पाणं ॥ १२६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या - हृदये मनसि ये कुशुद्धा अभिनिवेशादिदोषकलङ्कपङ्ककलुषिताः, ते किमित्याक्षेपे बुद्धयन्ते शुद्धवचनैनिंदपागमवाक्यैः अपि तु न बुद्धयन्ते । यतः - "स्वं दोषं समवाप्य नेक्षति यदा सूर्योदये कौशिको, राद्धिं कां | कुटको न याति च यथा तुल्येऽपि पाके कृते । तद्वत्सर्वपदार्थभावनकरं सम्प्राप्य जैनं मतं, बोधं पापधियो न यान्ति कुजनास्तुल्ये कथासम्भवे ॥ ३३९ ॥ ' ता ' इति तस्मात्तेषामशुद्धहृदयानां कृते गुणिनो ज्ञानादिगुणवन्तो निरर्थकं निष्प्रयोजनं दमयन्ति तत्प्रतिबोधोद्यमेन खेदयन्ति आत्मानं स्वं । गुणिनो हि परप्रतिबोधाय परोपकाकरसिकतया स्वात्मानं क्लेशयन्त्यपि तेनेदमुच्यते यत्तेषां कृते निरर्थकमात्मानं दमयन्तीति गाथार्थः ॥ १२६ ॥ एवमुपदेशानहन्निराकृत्याथोपदेश्यान् प्रति लेशेनाराद्धस्यापि जिनधर्मस्य फलमाह
For Private and Personal Use Only

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282