Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala

View full book text
Previous | Next

Page 218
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठिशतक- व्याख्या-जेरज्जेति, ये राज्यधनादीनां तत्र राज्यमाधिपत्यं धनं धरिमगणिमादिकमादिशब्दादनुकूलशब्दादिविषय-मकरणम्॥ ॥ ९६॥ 6 परिग्रहस्तेषां कारणभूता हेतुभूता भवन्ति जायन्ते व्यापारा व्यवसायाः शत्रुहनन-राजसेवा-कृषिवाणिज्यादयो बाला,आन्तरास्तु पञ्चाग्निसाधनादयः तेऽपीति तानपि व्यापारान् ‘हु' निश्चये, धन्याः, पुण्यवन्तश्छईयन्ति त्यजन्ति संयम सी. स्वीकरणेन भवभीताः संसारादुद्विग्नाः । कुतस्त्यजन्ति तान् व्यापारान् यतोऽतिपापयुतास्तेऽवेति दुरन्तपापहेतवः । तदयं भावः-पुण्यवन्तो येभ्यो व्यापारेभ्यो राज्यादि लभ्यते तानपि व्यापारांस्तत्त्वज्ञतया पापहेतून् मत्वा संसाराविभ्यतस्त्यजन्ति । तादृशाधोत्तमा महासत्वा एच केचिद्भवन्तीति गाथार्थः ।। ११९ ॥ एवं पुण्यवतां महासत्वानां स्वरूपमभिधाय पुनरधुना निःसवस्वरूपमाह मूलम्-बीया य सत्तरहिया धणसयणाईहिं मोहिया बुद्धा । सेवंति पावकम्मं वावारे उयर भरणरे ॥ १२० ॥ व्याख्या-द्वितीयाश्च पूोक्तमहासत्वेभ्योऽन्ये सत्वरहिता साहसविकला धनस्वजनादिभिर्मोहिताः " कइया व-10 च्चइ[चव्वइसत्थो कि भंडं कत्थ कित्तिया भूमी। को कय विक्कयकालो निविसई किं कहं केण ॥३३२ 12 तथा-जाया तरुणी आहारणवज्जिया पाढिओ न मे तणुओ। धूया नो परिणीया भइणी नो भत्सुणोऽ भिमया ॥ ३३३ ॥ इत्यादि प्रकारेणधनोपार्जनस्वजनरक्षगैरादिशब्दादिन्द्रियार्थलाभैमूढतामापादिता अत एवंद ACC For Private and Personal Use Only

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282