Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassa garsuri Gyanmandir
लुब्धा लोभवन्तः सेवन्ते पापकर्म । आश्रयन्ति कृषिवाणिज्यदेशान्तरयानसमुदतरणशेलारोहणकर्मादानसेवनादिकं दुष्क
मैं । परोपकाराद्यर्थ तादृशं दुष्कर्म कुर्वन्तो भविष्यन्तीत्याशङ्कयाह-व्यापारे उदरभरणार्थे जठरमात्रपूरणार्थे व्यवसाये नो 18| पकाराद्यर्थमिति । इदमुक्तं भवति--एके हि महासचा एवंविधाः सन्ति ये राज्यादिकारणभूतानपि व्यापारांस्त्यजन्ति
भवाद्विभ्यतो । द्वितीयाः पुनहींनसचा उदरमात्रभरणार्थमपि पापव्यापार सेवन्ते धनलवाशया तदपि त्यक्तुं न क्षमन्ते । यतः-जह चयइ चक्कवट्टी पवित्थरं तत्तियं मुहुत्तेण । न चयइ तहा अह-नो दुब्बुद्धी खप्परं दमगो ॥ ३३४ ॥ तस्मात्तेऽधमा इनि गाथार्थः ॥ १२० ॥ अथाऽधमाधमानां स्वरूपं कथयस्तन्निन्दामाह
मूलम्-तइया अहमाण अहमा कारणरहिया अन्नाणगव्वेण ।
जे जंपति उसुत्तं धिही पंडित्तणं ताणं ॥ १२१ ॥ व्याख्या-तृतीया अधमानामधमा एके महासत्वा उक्ताः,अपरे द्वितीया हीनसवा अधमा उक्तास्तदपेक्षया अधमाधमा| स्तृतीयाः सन्तीति शेषः । के ते इत्याह-ये कारणरहिता धनार्जनस्वजनपालनादिकारणं विनेति यावज्जल्पन्ति वदन्ति उत्सूत्रं सूत्रविरुद्ध । केन हेतुना जत्पन्तीत्याह-अज्ञानगर्वेण अज्ञानं कुत्सितमल्प वा ज्ञानं तद्गर्वेणाहकारेण भवति । बधमानां कुत्सितादल्पाद्वा ज्ञानाद्गर्वः । यतः-अन्यैः स्वेच्छारचिता-नर्थविशेषान् श्रमेण विज्ञाय । सकलं वाङ्मयमित्तं इति खादत्यङ्गानि दर्पण ॥३३५॥ क्रीडनकमीश्वराणां,कुर्कुटलावकसमानवाल्लभ्यः । शा
For Private and Personal Use Only

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282