Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala

View full book text
Previous | Next

Page 220
________________ Shri Mahavir Jain Aradhana Kendra षष्टिशतक ॥ ९७ ॥ 4 12 www.kobatirth.org arosपि हास्यकथा, लघुतां वा क्षुल्लको नयति३३६अयभावः प्राग् ये सच्वहीना उक्तास्ते तु स्तोकेऽपि कारणे पाप सेवन्ते । एते पुनः कारणमन्तरेणैवाज्ञानमदोन्मत्ता अभिनिविष्टाः सन्त उत्सूत्रं जल्पन्तीत्यधमाधमाः । तस्मात्तेषामुत्सूत्रभाष काणां पाण्डित्यं विधि धिगस्तु । यदकारणमपि दुर्गतिं नयतीति गाथार्थः ॥ १२१ ॥ ननु ते कुतोऽधमात्रमा धिक् तेषां पाण्डित्यं ये उत्सूत्रं जल्पन्तीत्याशङ्कयाह- मूलम - जं वीरजिणस्स जिओ मरियभवुस्सुत्तलेसदेसाओ । सागरकोडाकोडी हिंडइ इभीमभवगहणे ॥ १२२ ॥ Acharya Shri Kailassagarsuri Gyanmandir व्याख्या पद्वीर जिनस्य जीवो यस्मात्कारणान्महावीरस्वामिन आत्मा मरीचिभवे भरतपुत्रत्वे उत्सूत्र लेशदेशनतः 'कविला इत्थंपी इथंपी'ति वचनकथनतः सागरकोटाकोटिं सागरोपमकोटाकोटिं हिंडति भ्राम्यति वर्त्तमाननिर्देशस्तकालापेक्षयाऽवसेयः क्व हिंडतीत्याह- अतिभीमभवगहनेऽतिशयेन भयानके संसारकान्तारे इदमत्र तात्पर्य- श्रीचरमजिनजीवो मरीचिभवे श्रीऋषभनाथपार्श्वे प्रतिपन्नसंयमः पठितैकादशाङ्गश्रुतो भगवता सह विहरन् ग्रीष्मे उष्णपरिषहजितः स्वमतिविकल्पितं त्रिदण्डछत्रोपानत्कषायवस्त्रादिलिङ्गं परिव्राज्यं प्रतिपद्य पुनर्भगवतैव सह विहरन् कथयाच प्रतिबोध्यान् प्रतिबोध्य भगवत्पार्श्वे प्रेषयन् स्वासामथ्र्यै च संयमे प्रकटयन् प्रभूतं कालं निनाय । अन्यदा भगवति सिद्धे साधुभिः सह तथैव विहरन ग्लानो जातोऽसंयत इति तैर्ने प्रतिचरितः । ततश्च कपिलं भगवडपद्दधानं स्वपरिचय For Private and Personal Use Only प्रकरणम्॥ सटीकं० ।। ९७ ।।

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282