Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
8
12
www.kobatirth.org
अथ पुनः सम्यक्त्वं बिना कृतानामप्यन्यधर्मकृत्यानामकिश्चित्करत्वं दृष्टान्तमाह
मूलम् - सव्वंगंपि हु सगडं जह न चलइ इक्कबड हिलारहियं । तह धम्मफडाडोवं न चलइ सम्मत्तपरिहीणं ॥ ११६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या - सर्वाङ्गमपि शकटं, समस्तयुगयुगकीलचक्रादिस्वाङ्गसमेतमप्यनो यथा येन प्रकारेण न चलति न स्पन्दते । 'इक्कबडिहिलारहियं'ति एका चासौ बडिहिला च एकबडिहिला लोकप्रसिद्धो धूर्मूले कीलिकाविशेषः । तया रहितं वियुक्तं शकटं हि सर्वेष्वपरेष्वङ्गेषु सत्स्वपि एकां बडहिलां विना न चलत्येव । तथा धर्माणां दानादीनां स्फटाटोप इन स्फटाटोप उपचारादाडम्बरो नपुंसकत्वं प्राकृतत्वान्न चलति न निर्वहति । क्वचित ' न फलइ सम्मपरिहीणं' वि पाठः स तु स्पष्ट एव सम्यक्स्वपरिहीणः सम्यक्त्वरहित इति । सम्यक्त्वरहितं : चारित्रमपि न फलदम् । यतःदंसणभट्ठो भट्ठो दंसणभट्टस्स नत्थि निव्वाणं । सिज्झति चरणरहिया दंसणरहिया न सिति ॥ ३२९ किं पुनर्दानादीनीति । ततोऽयं भावः सर्वधर्ममूलभूते सम्यक्त्वे माक् दाढयै विधेयमितिगाथार्थः ।। ११६ । ननु सम्यक्त्वं विनाऽन्यो धर्माम्बरोsकिश्चित्कर इति वचनं मिथ्यात्विनं प्रति रोषाद् भविष्यतीत्याशङ्कायामाह -
For Private and Personal Use Only

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282