Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
पष्ठिशक्षक
॥ ९३ ॥
४
१२
www.kobatirth.org
यारो वि जह य लोगम्मि । इय सुद्धधम्मरयण-त्थिदायगा दयरं नेया (?) ||३१६ ॥ कुत एवमित्याह--यतो मिथ्यात्वमोहितानां मूढचेतसां बहुवचनं बहुत्वख्यापकं बहुत्वं चानन्तत्वात्तेषां मिध्यात्वमोहितानां भवति जायते रतिः स्वास्थ्यं इहावधारणार्थस्यैवशब्दस्य गम्यमानत्वात् । मिथ्याधर्मेष्वेव सर्वज्ञाज्ञा विमुखहिंसादिरूपककीलादिधर्मेष्वेव का लमाहात्म्यात् । तस्माच्छुद्धधर्मार्थिनां स्तोकत्वात्सुगुरुश्रावक दुर्लभता संगतैवेति गाथार्थः ॥ ११३ ॥ अन्यच्चास्मिन् काले यदस्ति तदाह
मूलम् — एक्कं पि महादुक्खं जिएसमयविकणं सुद्धहिययाणं । जं मूढा, पावाई धम्मं भणिऊण सेवंति ॥ ११४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
प्रकरणम् ||
सटीकं०
व्याख्या - इहाप्यपिशब्दः समुच्चये, स चोत्तरपदेन सम्बन्ध्यते, ततश्चास्मिन् काले सुगुरुश्रावका एव दुर्लभाः । एक महादुःखमपि केषामित्याह -- जिनसमयविदां जिनागमज्ञानां किंविशिष्टानां शुद्धहृदयानां निर्मलचित्तानां सर्वसवेनुकम्पावतामिति यावत् । किं तन्महादुःखमित्याह--यत् मूढा मिथ्यात्वमोहिताः पापानि दुष्कृतानि अगम्यगमनजीधादीन्यपि धर्ममिति भणित्वा सेवन्ते । यदाहुस्ते भागवत पुराणे "कामादुपागतां गच्छेद्गम्यामपि घोषितम् । जितेन्द्रियोऽपि तां त्यक्त्वा युज्यते स्त्रीवधेन सः ॥ ३१७ ॥ कामार्त्ती स्वयमायातां यो न भुक्ते नित ४ ॥ ९३ ॥ म्बिनीम् । सोऽवश्यं नरकं याति तन्निःश्वासहतो नरः ॥ ३२८ ॥ तथा योगशास्त्रे द्वितीयेप्रकाशे ४३, ४४

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282