Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala

View full book text
Previous | Next

Page 193
________________ Shri Mahavir Jain Aradhana Kendra ८ १२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बार ५१ ॥ ५२ ॥ " कंंतो कंदुकुंभीस, उद्धपाओ अहोसिरो । हृयासणे जलतम्मि पक्कपुथ्यो अणतसो ॥ २८५ ॥ महादवग्गिसंकासे मरुम्मि बहरबालुए । कालंबवालुयाए उ दट्ठपुग्यो अगंतसो ।। २८६ ।। रसंतो कंदुकुंभीस उहू बंधो अबंधवो । करवत करकथाई हिं च्छिन्नपुग्यो अनंतसो ॥ ॥ २७७ ॥ अतिक्खकंटगाइणे तुंगेसिं बलिपायवे । खेवियं पासवज्रेण करो कढाहि दुकरं ॥ २८८ ॥ [व्याख्या - क्रंदन कंदुकुंभीषु लोहादिमयीषु पाकभाजनविशेषरूपा हुताशने देवमायाकृते ॥ ४९ ॥ महादवाग्निसंकाशे अत्रान्यस्य तादृशदाहकतरस्याभाषादेवमुपमा प्रोक्ता अन्यथा विहत्याग्नेरनन्तगुण एव तत्रोष्णः पृथिव्यनुभाव इति ' मरुम्मित्ति ' तात्स्थ्यात्तद्व्यपदेशसम्भवादन्तर्भूतोपमार्थत्वाच्च, मरौ मरुवालुकानिकरकल्पे ' बालपत्ति बज्रवालुकानदीपुलिने कदम्बवालुकायां कदम्बवालुकानदीपुलिने च ॥ ५० ॥ रसमाक्रंदन कंदुकुम्भीषु क्षिप्त ऊर्ध्वं वृक्षशाखादौ बडो माध्यमितो नक्षीदिति नियन्त्रितः क्रकचं करपत्रविशेष एव ॥ ५२ ॥ ' खेविअंति खिन्नं ' खेदोऽनुभूतः मयेति गम्यते 'कड्ढो कड्ढाहिंति ' आकर्षणापकर्षणैः परमधार्मिककृतैः दुष्करं दुःसहमिदमिति शेषः ॥ ५२ ॥ ] इत्यादिगुरूपदेशश्रवणेन चिन्तयतां भव्यानां मोक्षगमनार्हाणां हरिहरऋद्धिसमृरिपि भास्तामन्येषां समृद्धिर्हरिनारायणो हरो महेशस्तयोर्ऋद्धिर्विभवस्तस्याः समृष्टिः प्राचुर्यं साऽपि लोके हि हरिहरयोरेव ऋद्धेः प्राधान्यं वर्ण्यते । ततस्तादृश्यपि ऋद्धिः उद्घोसंति उद्घषणं भयेन रोमाचं जनयति उत्पादयति । ते हि सुगुरूपदेशाद्ऋद्धिगौरवस्य नरकफलतां परिभावयन्तो महत्या अपि समृद्धे बिंभ्यतीति । तेषां सा ऋद्धिर्भयाद्रोमा जनयति ततश्च ते तद्भीता भवनिर्वेदात् सम्यक्त्वं तिपद्यन्ते इति नारकश्लाघा नान्यथा इति गाथार्थः ॥ ९५६ ॥ एवं पूर्व For Private and Personal Use Only

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282