Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
षष्टिशतक
॥ ९० ॥
४
८
१२
www.kobatirth.org
पन्नरस वि कमभूमिगा साहू । इक्कम्मि पूइयंमी सब्वे ते पूइया हुंति ॥ ३०६ ॥ तस्माथे जिनवचनमण्डि तास्ते सर्वेऽपि पूज्यत्वात्स्वगुरव एवेति गाथार्थः ॥ ५ ॥ ननु किमर्थमेवं सुगुरावेवाग्रह इत्याह
मूलम् - बलिकिजामो सज्जण - जणस्स सुविसुद्ध पुन्नजुत्तस्स । जस्स लहु संगमेण वि विसुद्धबुद्धी समुल्लसइ ॥ १०६ ॥
व्याख्या--बलिरूपहारः स च बलिः यथा हि देवादीनां पुरो बलिभ्रामणं क्रियते तथा वयं बलि क्रियामहे सज्ज - नस्य प्रस्तावात्सुगुरुलोकस्य कीदृशस्येत्याह--सुविशुद्धं निर्मलं पुर्ण्यधर्मस्तद्यश्रुतचारित्रलक्षणं तेन युक्तस्य सहितस्य यस्य गुरुलक्षणस्य सज्जनस्य सङ्गमेन सम्बन्धेन लघु शीघ्रं विशुद्धबुद्धिर्निष्पापमतिधर्मकरणोद्यम इति यावत् समुल्लसति परिस्फुरति । अत एवोक्तं-उपचरितव्याः सन्तो, यद्यपि कथयन्ति नैकमुपदेश । यास्तेषां स्वैरकथास्ता एव भवन्ति शास्त्राणि ॥ २०७ ॥ तस्मात्सुगुरव एवोपास्या इति गाथार्थः ॥ १०६ ॥ सम्प्रति सुगुरुवर्णनाधिकार एव स्मृतिगोचरागतं श्रीजिनवल्लभसुगुरुं स्तृवन्नाह
मलम् - अज्ज वि गुरुणो गुणिणो सुद्धा दीसंति तडयडा के वि । पहुजिणवहसरिसा पुणो वि जिणवल्लहो चेव ॥
१०७ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ॥ सटीकं०
।।। ९० ॥

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282