Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या-अधाप्यस्मिन्नपि काले गुरखो धर्माचार्याः कीदृशा इन्याह-गुणिनो ज्ञानादिगुणयुक्ताः शुडाः शुद्ध. मार्गमरूपका दृश्यन्ते साक्षादीक्ष्यन्ते तानेव विशिनष्टि ' तडयडत्ति' देश्यत्वात् भृशं क्रियाकाठा इत्यर्थः। केऽपि कियन्तोऽपि 'दुप्पसहतं चरणमिति' वचनप्रामाण्यात् । तथापि विशेषोऽस्ति तमेवाह-परं जिनवल्लभसदृशः श्रीनिन-12 वल्लभमूरिसमानः पुनरपि जिनवल्लभ एवान्यस्य तत्समस्याऽभावात । यतः स हि भगवान कूर्वपुरीयगच्छाधिपश्रीजिनेश्वराचार्यदीक्षितोऽपि चैत्यवासं कटुविपाकमाकळय्य संवेगातिशयात् सुविहिनचक्रवर्तिनां श्रीमदभयदेवमूरीणां पार्थे
स्वगच्छादिदृष्टिरागं विहाय स्वगुर्वनुज्ञयोपसम्पन्नः । दुरुच्छेदश्च दृधिरागः यतः-कामरागस्नेहरागावीषत्कर BI निवारिणी । दृष्टिरागस्तु पापीयान् दुरुच्छेदः सतामपि ॥ ३०८ ॥ ततश्च दुरुच्छेदृष्टिरागच्छेदान्नैतत्समो
परो गीतार्थत्वनिर्ममत्वादिगुणकलिततया क्रियाकलापकर्मठोऽस्ति सम्पतीति गाथार्थः ॥ १०७॥ अथ श्री जिनबल्लभसूरीणामनन्यसदृशत्वेन सर्वोत्कृष्टानामपि वचनात् केषां चित्सम्यक्त्वं न भवतीति सदृष्टान्तमाह
मूलम्-वयणे वि सुगुरुजिण-वल्लहस्स केसिं न उल्हसइ सम्म ।
अह कह दिणमणितेयं उब्लुयाण वि हरइ अंधत्तं ॥ १०८॥ __ व्याख्या--पञ्चम्यर्थत्वात सप्तम्या वचनात् सुगुरुजिनवल्लभस्यापि मागुपन्यस्तोऽपि शब्दोऽत्र सम्बध्यते भिन्नमत्वात्, केषांचिमिचिदाभिनिवेशवासितमतीनां सम्यक्त्वं नोल्लसति । किमिह सुबहुवाया वित्थरेणं भवाओ,
For Private and Personal Use Only

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282