Book Title: Shashti Shatak Prakaranam
Author(s): Manvijay
Publisher: Satyavijay Jain Granthmala

View full book text
Previous | Next

Page 190
________________ Shri Mahavir Jain Aradhana Kendra पष्ठिशतक ॥ ८२ ॥ ४ १२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तन्या नहु नैव निशृण्वन्ति समाकर्णयन्ति शुद्धधमार्थ शुद्धधर्मप्रतिपादकशास्त्रार्थं । ते घृष्टचित्ता धृष्टं प्रगल्भ पापकरणे निःशङ्कमिति यावत् दुष्टं क्रूरं चित्तं येषां ते तथा । अथेति प्रकारान्तरे ते सुभटाः शूराः कुतो यतो भवभयविहीनाः भ वादयितः सुभा हि न मरणाद्विभ्यति । एवं तेऽप्यनन्तमरणात्मकावू भवान्न विभ्यतीति सुभटाः । इदमुक्तं भवये स्वाधीनेऽपि शुद्धधर्मं कथकगुरुयोगे--" आलस्समोहबन्ना थंभा कोहापमाय किविणता । भयसोगा अन्नाणा वक्खेव कुतूहला रमणा २७४ ॥ इत्यादिभिः कारणैरर्हधम्मै न शृण्वन्ति । यं विना जीवा अनन्तसं सारे भ्रमन्ति । यदुक्तं सव्यगईपक्खंदे काहिंति अनंतए अकयपुन्ना । जे उन सुणंत्ति धम्मं सोऊण प जे पमायंति ॥ २७५ ॥ ते पृष्टचित्ता दुष्टचित्ताचाथवा भवभयं घोरदुक्खकारणं तेषां नास्ति किन्तु भवाभिनन्दिम इति गाथार्थः ॥ ९३ ॥ ननु श्रवणे को गुण इत्याह- मूलम् - सुद्धकुलधम्मजीयवि गुणिणो न रमंति लिंति जिदिक्खं । तत्तो वि परमतत्तं तयो वि उवयारओ मुक्ख ॥ ९४ ॥ व्याख्या- सुडकुलेत्ति ' शुद्धः सामान्य शिष्टलोकापेक्षया निर्दोषः कुलधर्मः कुलाचारः यथा लोकापवादभीरु त्वं दीनाभ्युद्धरणादरःः। कृतज्ञता सुदाक्षिण्यं सदाचारः प्रकीर्तितः ॥ २७६ ॥ सर्वत्र निंदा सन्त्यागो व वादश्च साधुषु । आपद्यदैन्यमत्यन्तं तद्वत्सम्पदि नम्रता || २७७ ॥ प्रस्तावे मितभाषित्वम विसंवा For Private and Personal Use Only प्रकरणम् ॥ सटीकं० ।। ८२ ।।

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282