Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala

View full book text
Previous | Next

Page 172
________________ -बा.विमानसूरीधररचितवृत्तिसहित सप्तमः सर्गः [ 165 પછી અન્ત સમયે તે મથને દ્રવ્યોથી જિનેશ્વર મંદિર કરાવ્યું. ત્યાં બિંબની પ્રતિષ્ઠા વખતે ખંડિત ભાવવાળે તે આમ વિચારવા લાગે, કે 75 चिन्ताप्रकारमेवाहभूरि भूरि रभसाद्वययीकृतं, हन्त ! मेऽपि क्रिमकार्यकारिता / इत्यनेकमनुतापमादधे, तापयन् हृदयमेष चिन्तया // 76 / / हन्तेति खेदे, रभसात् अविवेकतः. भूरिभूरि अतिमात्रं व्ययीकृतम्, प्रासादनिर्माणादावितिशेषः, मम बुद्धिमतोऽपि किं कीदृशी अकार्यकारिता इतीत्थं चिन्तया एष मथनः हृदयं तापयन् पीडयन , अनेकमनुतापं पश्चात्तापम् ‘पश्चातापोऽनुतापत्र' इत्यमरः, दधे चकार // 76 // ખેદ છે કે હું ઉતાવળથી ઘણું ઘણું ધન ખર્ચી નાખ્યું, મેં શું આ ખોટું કામ કર્યું ? એમ તે આવી ચિંતાથી હૃદયમાં બળતે ઘણો પશ્ચાતાપ કરવા લાગ્યો. 76 यातवत्यपि कियत्यपि क्षणे, भृय एव विशदीकृताशयः / तीर्थराट्प्रतिमया समन्वितं, पूर्णमेव रचयाम्बभूव सः // 77 // कियत्यपि क्षणे यातवत्यपि व्यतीते सति, भूयः पुनरेव, विशदोकृतः निर्मल: आशयो यस्य स तादृशः विशुद्धचेताः भावनावान् सन् स मथनः, तीर्थरादप्रतिमया समन्वितं तत्कार्य पूर्णमेव चकार, प्रतिष्ठादिसर्वकार्य चकारेत्यर्थः // 7 // કેટલાક ક્ષણે વીત્યે છતે ફરી પવિત્ર આશયવાળે તે મથને તીર્થકરની પ્રતિમાથી યુક્ત એવા તે मारिने 53 ४२व्यु: // 77! पूर्णतामुपगतेऽथ तत्र स, ध्यातवान् पुनरपि प्रसङ्गतः / वित्तवित्तविहितव्ययस्य मे, स्यात्फलं किमपि नो परत्र वा // 78 // अथानन्तरम्, पूर्णतामुपगते तत्र कार्य प्रतिष्ठादौ, प्रसंगतः प्रसंगवशात् , स मथनः, पुनरपि ध्यातवान् चिन्तयामास किमित्याह-वित्तस्य अन्धस्योपार्जितस्य वा वित्तस्य धनस्य विहितः कृतः व्ययो येन तादृशस्य मे मम, परत्र परलोके, किमपि फलं स्यादा नो, इत्येवं ध्यातवानिति // 7 // પછી તે મંદિર પુરે થયે છતે ફરી પ્રસંગવશે તે વિચારવા લાગે કે આ પેલા ધન વ્યયને મને પરલોકમાં કંઈ ફળ મળશે કે નહિ. I78 साधुयुग्ममपरेधुरागतं, प्रत्यलामयदसौ स्वमन्दिरे / प्रासुकैरशनपानकैः परे-ऽचिन्तयद्रजनिशेष इत्यपि // 79 // अपरेयः स्वमन्दिरे आगतं साधुयुग्मं मुनिद्वयम, प्रासुकैः प्रगता जसवः प्राणा येषु तैरचितैः अशनः भोज्यपदार्थः पानकैः पेयपदार्थ, प्रत्यलाभयत् सुपात्रदानं ददौ रजनिशेषे रात्रिचरमभागे इत्वपि वक्ष्यमापप्रकारमप्यचिन्तयत् // 7 //

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288