Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala

View full book text
Previous | Next

Page 236
________________ -बा. विजयदर्शनसरीधररचितवृत्तिसहिते अष्टमः सर्गः [ 225 श्रतिपदं तदवाप्य जगाम तां, हृषितरोमततिलघु कुट्टिनी / / अभिहिताऽथ तथा प्रमदाचितेव-भवती प्रसवित्रि ! किमीच्यते 1 // 119 // तव मित्रमुदुक्तम् , श्रुतिपदम् कर्णगोचरम् अवाप्य श्रुत्वेत्यर्थः / कुट्टिनी, हृषितरोमततिः रोमाञ्चिता कार्यविशेषलाभ्यजन्यहर्षादितिभावः / लघु-शीघ्रं ता मणिमञ्जरीम्, तत्पार्श्वे इत्यर्थः / एतेन च कार्यसाधनत्वरा सूचिता। जगाम / अथ पश्चात् तया राजसुतया अभिहिता पृष्टा किमित्याह-प्रसवित्रि ! मातः ! प्रमदोहर्षः तेनाश्चितेव पूर्णव उत्फुल्लनेत्रतापूर्णा इव, मुखादिल झणेन कृत्वेतिभावः। भवती किं कुतो हेतोरीक्ष्यतेऽवलोक्यते 1 // 119 / / તે સાંભળી રોમાંચિત થયેલી તે કુટિમી તરત જ તેની પાસે ગઈ, ત્યારે મણિમંજરીએ પૂછ્યું કે हे माता ! मा0 205 मुशमुश हेमामा छ।. शु. छे. // 118! अथ जगावपि सा तदुदीरितं, हृदि निधाय च धूर्तधुरन्धरा / विकटकैतववृत्तिपरिष्कृतं, तमपि मेलय मे प्रिय मेलकम् // 120 // अथानन्तरं तस्याः कुट्टिन्या उदीरितं कथितं हृदि निधाय मनसि कृत्वा सा धूर्तधुरन्धरा, चतुरशिरोमणिः मणिमञ्जरी अपि च विकटस्य ज्ञातुमशक्यस्य कैतवस्य या वृत्तिः व्यापारः तया परिष्कृतं यथास्यात्तथा छलपूर्वकमित्यर्थः, जगावुवाव, किमित्याइ-प्रियस्य मयि सानुरागस्य मेल कम् सातिम कारयितारम तम वाचिकहारकम मे ममापि मेलय सङ्गमय येन वाचिक श्रोष्यामी भावः // 120 // પછી ધૂર્ત ધુરંધર એવી તે કુટિની તેની વાત સાંભળી મિત્રમુદે કીધેલું બધુંય કીધું ત્યારે રાજપુત્રીએ કીધું કે પ્રિયતમ સાથે મેળાપ કરાવનાર તે પુરુષને અત્યંત છલપૂર્વક મને મેલાપ કરાવો. ૧૨ના तमुदितं मुदिता विनिवेद्य सा, तमथ मित्रमुदं समतोषयत् / नृपसुताऽऽलयमीक्षयितु स्वयं, सुजवना निशि तेन सहागमत् // 121 // अथ राजसुताप्रतिवचनानन्तरम्-मुदिता कार्यसिद्धेः प्रसन्ना सा कुट्टिनी तदुदितम् , राजसुतावचनं विनिवेद्य विज्ञाप्य तं मित्रमुदं समतोषयत् मुदितमकरोत् / नृपसुतालयं राजसुतागृहम् ईक्षयितुम् दर्शयितुम् , तेन मित्रमुदा सह, निशि, सुजवना अतिवेगवती अगमञ्च // 12 // ત્યારે તે પ્રેમ રાજપુત્રીએ કીધેલું બધું કહિ મિત્રમુદને ખુશ કર્યો ને રાત્રે તેની સાથે જ પિત ખૂબ વેગથી રાજપુત્રીના ઘરે દેખાડવાને ગઈ. 121 प्रणिजगाद च वत्स ! महामते, वरणसप्तकयामिककोटिमिः / परिघृते कथमत्र तदालये, भयमपास्य ! भवानपि यास्यति ? // 122 // प्रणिजगाद च, सा कुट्टिनीति शेषः / किं जगादेत्याह-वरणानां कोट्टाना-"प्राकारो वरणः / साल" इति हैमेऽमरे च / सप्तकेन यामिकानां प्राहरिकानां कोटिभिः परिवृते परिवेष्टिते अत्रास्मिन

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288