Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala

View full book text
Previous | Next

Page 274
________________ पा. विजयवर्मनसूरीधररचितवृत्तिसहिते बहमः सर्गः [263 चम्पा नाम पुरी कलिङ्गाविषये तत्रास्ति धात्रीधवः, प्रख्यातो जितशत्ररित्यभिधया तनमा धारिणी // 238 / / मुने ! राजर्षे ! परन्तु किञ्च, इह व्रतविषये, उभौ माकन्दी तनामना: तस्य तनयो, साधर्म्यवैधर्म्यको, साधम्र्येण वैधय॑ण च, दृष्टान्तौ शंसतः कथयतः मे मम यथाक्रमं शृणु-तद्यथेति कथाप्रस्तावे, कलिङ्गविषये तदाख्यदेशे चम्पानामपुरी। तत्र पुर्या जितशत्रुरित्यभिधया नाम्ना प्रख्यातः पात्रीधवः नृपः अस्ति, तद्वल्लभा भार्या धारिणी तन्नाम्नी / / 238 // અહિ કહેલા કથનના સાધમ્ય અનુકુલને વધર્મ પ્રતિકૂળ રૂપે માર્કદીના બે પુત્રો. કમથી ઉત્તમ ઉદાહરણ છે. તે હું કહું છું તે હે મુનિ ! તમે સાંભ. જેમકે કલિગ દેશમાં ચંપા નામે નગર હતું ત્યાં જિતશત્રુ નામે પ્રસિદ્ધ રાજા હતા ને ધારિણી નામની તેની પત્ની હતી. ર૩૮ माकन्दीति महेभ्यमस्तकमणिस्तत्रास्ति माकन्द को, भद्रा तद्दयितासुतावभवतां तत्कुक्षिजी द्वौ परम् / नाम्नैको जिनपालितो व्यवसितिप्रारम्भबद्धोद्यमः, प्रेक्षावान् जिनरक्षितस्तदपरः सौभाग्यभङ्गीनिधिः // 23 // तत्र चम्पापुर्याम् , महेभ्यानां मस्तकेषु मणिरिव महेभ्यशिरोमणिः 'माकदीनामं सत्यवाहे परिवसति' इति शातासूत्रोक्तो माकन्दीत्याख्यो माकन्दक: माकन्द आम्र इव सत्फल: तद्दयिता तस्य / मार्या भद्रा तमाम्नी, माकन्दकस्तन्नामा माकन्दीत्येवम् ख्यातः अस्ति / तस्य माकन्दीत्याख्यसार्थवाहस्य इयिता भद्रा तन्नाम्नी, तस्याः कुझिजौ द्वौ परं श्रेष्ठ सुतौ अभवताम् / एकः प्रथमः, नाम्ना जिनपालितः, व्यवसितेः व्यवसायस्य गृहकार्यकलापस्य प्रारम्भे सम्पादने बद्धोद्यमः कृतश्रमः, गृहकार्यादि सम्पादक इति यावत्। ततो जिनपालितादपरः जिनरक्षितः तन्नामा प्रेमावान् ज्ञानवान् प्रेझोपलब्धि. ' श्चित्संविदि"त्यमरः / सौभाग्यस्य भङ्गयाः वैलक्षण्यस्य निधिराकरः, अस्तीतिशेषः / / 239 // . ત્યાં મોટા બેઠીઆમાં શિરોમણિ જેવો માદી નામે શેઠને ભદ્રા નામની તેની સ્ત્રી હતી, તે શેઠને સ્ત્રીના ગર્ભથી બે પુત્રો થયા, પહેલાનું નામ જિન પાલિત તે વહેવાર વટામાં જ ઉંઘમવાળા હતા. ને તેનાથી બીજે નામે જિનરક્ષિત હતું તે કોઈ પણ કાર્યમાં પૂર્વાપર પરિણામ જેનારો ને અત્યંત સૌભાગ્યશાલી હતા, ૨૩લા ताम्यां व्यज्ञपि चान्यदा स्वजनकः सांयात्रिकत्वाय स, प्रोचे नो मकराकरेऽपि गमनं कार्य युवाभ्यां सुतौ / यात्रा वा च यदन्तराय विकला एकादशासन् पुरा, प्रत्यूहेन युता भवेदियमहो ! वेला खलु द्वादशी // 24 // अन्यदा च, ताभ्यां जिनलितजिनरक्षिताभ्यां व जनकः माझपका, सोयारिकत्वाय पोत

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288