Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala
View full book text
________________ 274 ] पोशान्तिनापमहाकाव्ये सहार्दमणिमञ्जरीदयितया समेतश्चिरं. तपांसि परितप्य सोऽप्यजनि सिद्धिकान्ताप्रियः // 261 // ___ अहो इत्याश्चर्य, भविष्यतः श्रवणमाश्चर्यमिति भावः भविष्यति परं भावि / तदिदं पूर्वोक्तं कथानकं वातां निशम्य श्रुत्वा, सोऽपि, सहार्दा सानुरागा या मणिमञ्जरी दयिता तया समेतः, अमरदत्तराजर्षिः विरागेण परिपुष्टधीः पूर्णविरक्तबुद्धिः सन् चिरम् तपासि परितप्य, सिद्धिरेवातिकान्तत्वारकान्त इव तस्याः प्रियाः, सिद्धिमानजानि जातः // 26 // પછી આ કથા સાંભલી આગલ ઉપર વધારે ને વધારે વૈરાગ્યમાં દઢ બુદ્ધિવાલે અમરદત્ત રાજર્ષિ પ્રસન્નને પ્રિય એવી મણિમંજરી પત્ની સાથે લાંબા કાલ સુધી તપ તપીને તે પણ સિદ્ધિ રૂપી સ્ત્રીને પતિ થઈ ગ મુક્ત થશે. li261 इत्थं चैते कषायाः वचनरचनयाऽप्यातता नैव मव्याः, . मित्रानन्दादिवत् कं न भवजलनिधौ पातयामासुराशु / वही जाज्वन्यमाने स्फुरति च किमपि स्थावरे जङ्गमे वा, क्षेडे पोरे ज्वरे वा कुलिशनिपतने मन्त्रतन्त्रादि नैषु // 262 // . इत्थं पूर्वोक्तदृष्टान्तानुसारेण च, नैव भव्याचारवः अनिष्टा इति यावत् / एते कषायाः क्रोधादयः वचनरचनया वाल्मात्रेणापि आतता विहिताः, मित्रानन्दादिवत् मित्रमुदादिवत् भवजलनिधौ, आशु के न पातयन्ति, आशुः पातयामासुः, सर्व पातयन्त्येवेत्यर्थः / न तत्र मन्त्रतन्त्रादिप्रयोगे. णोद्धार इत्याह-मन्त्रतन्त्रादिकर्तु, जाज्वाल्यमाने वह्नौ, स्थावरे जङ्गमे वा क्ष्वेडे विषे, घोरे भयङ्करे ज्वरे, कुलिशनिपतने वज्रपाते वा स्फुरति प्रभवति * न एषु कषायेषु, मन्त्रतन्त्रादि वाह्यादीनि निवारयति, न तु काषायजन्यभवान्धिपातमित्यर्थः // 262 / / હે ભવ્ય! કહ્યા પ્રમાણે આ કષાય વાણી બોલીને પણ નજ કરાય છે કેમકે તે કષાયો ) મિત્રસુદ વગેરેની જેમ સંસાર રૂપી સમુદ્રમાં કેને ઝડપથી પાડો નથી-(બધાયને પાડયા છે ) અગ્નિ ભડભડ બલતે હેય, કોઈ સ્થાવર કે જંગમ વિષ ફેલાતે હેય ભયંકર જવર હોય કે વજ પડતો હેય. આ બધામાં મંત્ર તંત્ર (કારગત ) ન હોય. (તેમ રાગાદિથી ભાવપાત થાય જ, મંત્રાદિ કામ લાગે નહિ. ર૬રા आकर्ष्यावहितः स्वयंप्रभुगुरोरेतादृशीं तां का, नत्वा पादयुगं व्यजिज्ञपदिदं यावद्धरित्रीभरम् / पुत्रे न्यस्य समि सत्वरंतर तावृत्स्थितिर्वोऽस्त्विहे त्युक्त्वा धाम जगाम भूपरिवृद्धः कल्याणमालेच्छया // 263 // स्वयंप्रमुगुरोः सकास्पर का प्रसिद्धीमेवारशी कषायफलश्रुतिसम्बन्धिनी कथाम् ,
Page Navigation
1 ... 283 284 285 286 287 288