Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala
View full book text
________________ टीकाकर्तुः प्रतिसर्गानिमान्तिमश्लोकाः / पश्चमसर्गावो- यज्ज्ञाने भाति विश्वं चरमचरमपि स्वस्वधर्मावलीढं, सापेक्षं युक्त्युपेतावितथबहुविधभ्राज्यमानोपनीतम् / / नत्वा तं शान्तिनाथं गुरुचरणरतो दर्शनः पञ्चमेऽस्य, व्याख्या सर्ग तनोति स्फुट तरवचनैर्भावबोधप्रवीणाम् // 1 // पञ्चमसर्गान्ते- व्याख्या तन्वी मनोज्ञा सरसवचनतो मोददा मार्मिकाणां, नीतिवातावनद्धामिति ततिभजनोल्लासनैकान्तकान्ता / पूर्णा श्रीनेमिसूरिप्रवरगुरुकृपाऽऽवाप्तविद्येन सर्ग. संहब्धा दर्शनेनागमहृदयविदा पञ्चमे गूढतत्त्वे // 2 // षष्ठसर्गादौ- सर्व वादा यदीया-गमजलनिधि तो निर्गता भिन्नमार्गा, एकान्तस्थानभूमौ नियतपतनतो न प्रतिष्ठा लभन्ते / श्रीमन्तं शान्तिनाथं तमिह जिनवरं विश्वविघ्नापनुत्यै, नुत्वा सर्गेऽत्रषष्ठे विवृतिमतिमिता दर्शनः सन्त नोति // 1 // षष्ठसर्गान्ते- व्याख्येयं नूतनाभा नवनवविषयोद्वोधनैकान्तदक्षा, . नो गुर्वी नातिलध्वी सुगमसरणिगा षष्ठसर्गाथभव्या / पूर्णा श्रीदर्शनस्यामितमतिनिचिता बन्धुरा चित्रभावा, विशेभ्यो मोददाने भवतु पटुतरा दृष्टिमार्गोपजाता // 2 // सप्तमसर्गादौ- अस्त्यात्मा ह्येष नित्यो भवति च कृतिमान् भोगकृत् कर्मबद्धो, मुक्तः सम्यक्त्वषटकं षडितरदुदितानास्ति जीवादि मिश्या / व्यक्तं सूत्रे यदीवे तमिह जिनवरं दर्शनोऽहं प्रणत्य, व्याख्या कुर्वऽत्र सर्गे जिनवररचिते सप्तमे भव्यतत्त्वाम् // 1 // सप्तमसर्गान्ते- व्याख्या चैकत्रकाव्ये भवति बहुविधा कर्तृमन्तव्यभेदात् , सर्वा सा सर्वमान्या न च भवति ततःलाध्यता श्रोतृभिन्ना। इत्थं चैतद्वयवस्था बुधततिप्रमितामाश्रयन्तीह पूर्णा, व्याख्या सर्ग प्रशस्ता भवतु भविमता सप्तमे दर्शनोत्था // 2 // अष्टमसर्गावौ- यः सामान्यं विशेषाकलित मुदितवान . वस्त्वभिन्नं च भिन्नं, ज्ञेयं जात्यन्तरं नो भवति परमतैर्दूषणैर्वाधनीयम् / तं नत्वा शान्तिनाथं जिनमतुलगुणं दर्शनोदर्शनका, व्याख्या सर्गऽष्टमेऽर्थान्वयमतिजननी पद्यराशेस्तनोति // 1 // अहमसर्गान्ते- हृद्यालङ्कारयुक्ता नवरसकलिता मूलपद्यावली या, सकामासत्तियोग्यां बहुविधहृदयां तां समालिङ्गय जाता। व्याख्येयं दर्शनोत्था निजगुणपंदिताऽल्पाक्षरार्थोष मिश्रा, पूर्णा समेऽष्टोऽलं उनयतु विधानन्दकन्दप्रकर्षम् / / 2 / /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/9fc908d0f1f027fd866c14dfbb600dc7984df50f59a596e403ca6cf6a1bfadca.jpg)
Page Navigation
1 ... 285 286 287 288