Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala

View full book text
Previous | Next

Page 284
________________ मा. विषयदर्शनसूरीधररचितवृत्तिसहिते अष्टयः सर्गः [ 273 मर्त्यः सोऽपि व्रतशिथिलताऽवाप्तदोर्गत्यदुःखः, स्यादाचार्यः प्रथितमधुरामङ्गवत्स्वं विगायन् / शुद्धाख्यानप्रकटनपरो गुह्यकः सोऽश्वरूपः, संसाराब्धेस्तरणकरणं चारु चारित्रमेव // 259 // प्रथितः कथितः प्रसिद्धः यः मथुरामङ्गुः मथुरानग- यश्शिथिलाचारितया प्रसिद्धमङ्गुनामाचार्यः, तद्वत् , स्वमात्मानं विगायन निन्दन व्रतस्य शिथिलतया व्रते प्रमादान अवाप्तम् दौर्गत्यदुःखं येन स तादृशः मर्त्यः अपि शूलानुविद्धपुरुषोपमः नेय इति शेषः ! सः अश्वरूगः ह यरूपधारी यो गुह्यको यक्षः शैलकाख्यः शुद्धाख्यानस्य निर्दुष्टकथायाः प्रकटने उपदेशे पर तत्परः आचार्यः स्यात् , नेयः (तत्तुल्यः शुद्धाख्यानप्रकट नपर: निर्दुष्टतत्त्वकथायाः प्रकटने उपदेशे तत्परः शद्धाचार आचार्यों शेयः) चारु शुद्धं चारित्रमेव संसाराब्धेः तरणस्य करणं साधनम् // 259|| અને શલથી વધાયેલે મનુષ્ય તે વ્રત સિાથલા થવાના કારણે દુર્ગતિ દુઃખને અનુભવતા આચાર્ય છે. જે પ્રસિદ્ધ મધુરા ( મથુ )ના મંગુની જેમ પોતાને નિદત હોય છે ને શુદ્ધ કથાને પ્રગટ કરતો હોય છે. ને સંસાર રૂપી સમુદ્રને પાર કરવાનું સાધન તે ઉત્તમ ચારિત્ર છે તે જ અશ્વ રૂપે યક્ષ સમજવો ૨૫લા जीवो निघ्नो विरत्या प्रतिसमयमयं शस्यते ज्येष्ठशिष्टमाकन्दीभ्याङ्गसूवद्विरचितमहदादेशभङ्गीविभाः / / दृष्टया पश्येन ता यो भवजलधिमहापारसिद्धिं पुरी सा, प्रायो यायादवश्यं हतगुरुवचनः क्षुद्रमाकन्दिस्वत् // 260 // विरत्वाः विरतेः निम्नः वशः विरतिमान् जीवः अयम् , ज्येष्ठः शिष्टः शिक्षितश्च यः माकम्दी नामेभ्यस्याङ्गसूः पुत्रः जिनपालितः तद्वत् प्रतिसमयं सर्वदा शस्यते कीर्त्यते / यः, विरचितः कृतो बो महतः श्रेष्ठपुरुषस्य आदेशस्य भङ्गी घटनाविशेषः तत्र विभङ्गः प्रमादरहितः दृष्ट्या तामविरतिं देवीरूपा न पश्येत् , स जीवः प्रायः भवजलधेः महापाररूपा दूरवर्तितीररूपां सिद्धि पुरीमवश्यं यायात् प्राप्नुयात् , जिनपालितवदितिभावः / हतगुरुवचन: गुरुवचनापालका, क्षुद्रः कनिष्ठः दुवृत्तत्वाश्रीचो वा यः माकन्दिनः सूः पुत्रः जिनरक्षितः तद्वत् तत्तुल्यः स्यात् , भवाब्धौ पतेत् // 260 // મોટા ને શિક્ષિત, માકંદી શેઠના પુત્રની જેમ રાગદ્વેષ ને મમત્વની ભાવનાને દૂર કરનાર ભણે ક્ષણે વૈરાગ્યને આધીન એ જીવ પ્રશંસનીય ઈષ્ટ છે જે રાગાદિ ભાવનાઓને દૃષ્ટિથી જોતા નથી. તેના આધી થતું નથી. તે સંસાર રૂપી સમુદ્રના મહાન બીજા કાંઠા જેવી સિદ્ધિ પુરીમાં ઘણું કરી અવશ્ય જશે ગુરુ વચનને અનાદર કરનાર જય માક દી શેઠના નાના પુત્રની જેમ નાશ પામશે. ર૬ બા निषम्य तदिदं कथानकमहो ! भविष्यत्परविरागपरिपुष्टधीरमरदत्तराजर्षिकः / ..


Page Navigation
1 ... 282 283 284 285 286 287 288