Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala
View full book text
________________ -ला. विजयदर्शनसूरीधररचितवृत्तिसहिते अष्टमः सर्ग: [ 271 जिनपालितं प्रतिगत्वा पुन: मिष्टाक्षरं यथास्यात्तथा, अनुव्याचष्टान्ववदत् , किमित्याह-नाथ ! मया पुरा पूर्वम् , त्वद्भातुरप्रे सर्वमपि वचनं मृषा मिथ्या अभाष्यतोक्तं, तद्वाक्यप्रवणाय तस्या देव्याः वाक्यस्य वचनस्य श्रवणार्थ पूर्वकाले बधिरतामापन्नः प्राप्त इति पूर्वकालावच्छिन्नबधिरताशालिनृवदितिभावः / ननु तर्हि सत्यं किमिति चेत्तत्राह-यद्यतः, त्वमेव, नान्यः, मम स्निग्धः प्रियः अभूः, अहं च सर्वदा तव प्रेयसी प्रियतमा, एवश्व पूर्वोक्तं सर्व मृषैवेति भावः / / 254 // તે જિનક્ષિતને પેલી દેવી સમુદ્રમાં પડતા પહેલા અદ્ધરજ તલવારથી કાપી નાખ્યો. પછી ફરી જઈને જિન પાલિતને પાછલથી મધુર વચનથી કહેવા લાગી કે હે નાથ પહેલાના તમારા ભાઈની આગળ મેં બધું બે ટુજ કહ્યું હતું. કેમકે મને તે હંમેશા તમે જ પ્રિય હતા ને હું તમારી હંમેશાં પ્રયા હતી. ૨પઝા तद्वाक्य श्रवणाय यदधिरतामापन्नपूर्वीव यद् , द्रष्टुं तामविलोचनप्रभुरिव प्रापत् पुरी तेन सः / अस्मिन्नेलविलेन तत्परिसरोद्याने विमुक्त रयाद् , व्यावतिष्ट सुरी वरीतुमिव या तत्पृष्ठमालम्बत // 25 // तस्या देव्या वाक्यश्रवणाय वाक्यं श्रोतुं यद् यस्माद् बधिरता कर्णरहितत्वमापन्ना पूर्व येन स ापन्नपूर्वी स इव कृतपूर्वीकर मितिवत्प्रयोगा, श्रवणायेत्यत्र चार्थशब्दो मशकाओं धूम इतिवनिवृत्यर्थः इति बोध्यम् , ताम् द्रष्टुम् तद्दर्शनं यथा न स्यात्तथा / यद्यतः अविलोचनेषु अन्धेषु प्रमुरीश्वरः अन्धतर इव, अभूत् इति शेषः, तेन हेतुना सकर्णोऽपि विकर्णः स जिनपालितः पुरी स्वनगरी प्रापत् प्राप्तः, न तु जिनरक्षितवनमध्ये एव विनष्ट इतिभावः / ऐलविलेन यक्षेण, तस्य नगरस्य परिसरे समीपबहिःप्रदेशे उद्याने अस्मिन् जिनपालिते विमुक्ते स्वपृष्ठादुत्तारिते सति सूरी देवी रया वेगाद्, व्यावतिष्ट परावृत्ता, उद्देश्यासिद्धेरितिभावः / का सुरीत्यपेक्षायामाह-या वरीतुम् बररूपेण स्वीकत्तु मिव तस्य जिनपालितस्य पृष्ठमालम्बत अनुसृतवती, सा व्यावर्तिष्टेत्यर्थः // 255 / / તેના વાક્ય સાંભળવામાં જાણે પહેલાથી બહેર થઈ ગયું હોય ને તેને જોવા માટે જાણે માટે અંધેલો હોય તે તે યક્ષ દ્વારા પિતાના નગરમાં પહોંચો. તે યક્ષે તેને નગરીના પાસેના ઉદ્યાનમાં મૂકી દીધો છતે તે દેવી તરત જ પાછી ફરી કે જે જાણે તેનું મન વરવા સારૂ પાછલ પાછલ દેડતી હતી. ૨૫પા सम्प्राप्तो जिनपालितो निजगृहं मातापितृभ्यां मुदा, पृष्टोऽसौ निनरक्षितस्य रुदितं कुर्वश्चरित्रं जगौ / अन्याः समवासरजिनपतिः श्रीवर्द्धमानः प्रभु र्गीर्वाणप्रभुवृन्दवन्दितपदस्तत्पत्तनारामके // 256 / / निजगृहं सम्प्राप्तः असौ जिनपालितः मातापितृभ्याम् मुदा तदागमनजन्यहर्षण पृष्टः रुदित कुर्वन् , जिनरक्षितमरणजन्यशोकेनेतिभावः / जिनरक्षितस्य चरित्रम् वृत्तान्तं जगी। अन्येयुः,
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/71a4e59bf89c7f8150b2697414b9e8cdfc23e769e3b0ab37d0f1daeab723fa36.jpg)
Page Navigation
1 ... 280 281 282 283 284 285 286 287 288