Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala
View full book text
________________ था. विजयदर्शनसूरीश्वररचितवृत्तिसहिते बष्टमा सर्गः [ 265 धावा पृथिव्योः ऐक्यायाभेदाय, ववौ वाति स्म, महावातः ताहगवेगेन ववौ, येन रोदस्योरन्तरं विनश्यदवस्थं जातमित्यर्थः / “रसाविश्वम्भरास्थिरे"त्यमरः / वीचिभिस्तरङ्गः, आह-सः पोतः क्षितिमृता पर्वतेन सम्फाल्य वेगेनाघातं प्रापय्य विस्फोटितः ध्वंसितः, तो जिनपालितजिनरक्षितौ च, फलक काष्ठखण्डम् सम्प्राप्य, यत्नतः महता प्रयासेन, रत्नद्वीपम् , अवापतुः // 242 // કેટલાક દિવસે જ્યારે વહાણ સમુદ્રની વચ્ચે પહેર્યું ત્યારે વાદલથી આકાશ ઢંકાઈ ગયું, ને આકાશ માં, જાણે પૃથ્વીને આકાશ એક કરી દેવા માંગતા હોય તેમ પવન જોરથી કુંકાવા માંડ્યો ને વહાણું તરગોથા આઘાત પામી પામીને પહાડ સાથે અફડાઈને તૂટી ગયું. તે બને કેાઈ ફલક પકડી મહાકથી રત્નદીપ પહોંચ્યા. 24 यावत्कृत्वाऽऽत्मवृत्तिं मधुमधुरफलैः सोदरौ तत्र तौ स्तो, रत्नद्वीपाधियाऽऽगात्सर मसममरी तावदाकृष्य खड्गम् / सौख्यं सार्दू मया वा विषयजमसमं मानयेथा समानौ, नो चेच्छेत्स्याम्यहं वां कमलवदिमकं मण्डलाग्रेण मौलिम् // 243 // तत्र रत्नद्वीपे, तो सोदरौ भ्रातरौ जिनपालित-जिनरक्षितौ मधुवत् मधुभिरिव मधुरैः फलैः नारिकेरैः करणः, आत्मनः स्वस्य वृत्ति जीविका कृत्वा, अन्नाद्यप्राप्तेरितिभावः / यावत् स्तः, तावत् , रत्नदीपाधिपा अमरी देवी, खब्लम आकृष्य, सरभसं सवेगमागात, उवाच चेतिशेषः / समानौ तर कौ वा युवाम् मया देव्या सार्धम् असमम् अनुपमम् विषयजं सौख्यम् भोगम् मानयेथाम् मुखीयाथाम् / नो चेत्, अहम्, वां युवयोरिमकम् समक्ष स्थितं मौलिम् मस्तकम् मण्डलामेण खड्गेण कमलवत् , यथा खनन कमलच्छेदने न प्रयासः तथा, अप्रयासेन छेत्स्यामि, ततो युवाभ्यामवश्यं मद्वचनं कर्तव्यमितिभावः // 24 // જેટલામા તે બને સહોદર ભાઈ મધ જેવા મધુર કલોથી જીવન ચાલતા રહેતા હતા. તેટલામાં ત્યાં તે રત્નદીપની અધિપતિ દેવી ત્યાં વેગથી આવી તરવાર ખેંચીને કીધું સરખા એવા તમે અને મારી સાથે અનપમ એવા વિષય સુખ અનુભવ નહિતર આ તરવારથી તમારા બંનેનાં માથાં આ કમલની જેમ કાપી નાંખીશ, 243 स्वीकृत्याज्ञां तदीयां भयचकित हृदौ कामयेते स्म तां तो, हृत्वाऽसत्पुद्गलौघाननिशमपि तया पूर्यमाणामिलाषौ / अन्येद्युः साऽवदत् तौ सलिलनिधिपतेः सुस्थितस्योरशिष्टः, शोध्यास्त्रिः सप्तकृत्वोजलनिधिरमितस्तन्न वां शर्म चेत् स्यात् / / 244 // भयेन न तु स्वेच्छया, एकत्र योषिति सोदरयोर्भोगस्यानुचितत्त्वादितिभावः / मृत्युभयेन चकित. हृदौ तौ सौदरौ तदीयाम् देवीसम्बन्धिनीमाझा स्वाकृत्य, भयेन हि अकृत्यमपि कुर्वन्ति जना इति भावः / तया देव्या, तया असतः अशुभान् पुद्गलौघान् / हृत्वा दूरीकृत्य अनिशमपि पूर्यमाणा
Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288