Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala

View full book text
Previous | Next

Page 277
________________ 266 ] श्रीशान्तिनाथमहाकाव्ये भिलाषौ सन्तौ, तां देवीं कामयेते मुखाते स्म / अन्येद्यः, सुस्थितस्य तदाख्यदेवस्य सलिलनिधिपतेः लवणसमुद्रपतेः उपशिष्टेः क्रूरशासनाद्धेतो, सा देवी तो सोदरौ अवदत्, किमित्याह जलनिधिः ख्वणसमुद्रः, अभितः, त्रिसप्तकृत्वः एकविंशतिवारं शोध्यः तृणकाष्ठाशुचिद्रव्यदूरीकरणेन विशोभ्यः तदेति अाल्लभ्यते, वाम् युवयोः शर्म सुखम् चेत् , अन्यथा, तत् शम यद्यचारति उत्पद्यते तत् शर्म सुखं चेत् यदि स्यात्तदेतिशेषः न स्यात् / / 244 / / ભયથી વિસ્મય પામેલા મનવાલા એવા તે બન્ને એ તેની આશા સ્વીકારીને તેની સાથે કામ સુખને અનુભવ કર્યો, તે દેવી હંમેશાં અશુભ પુદ્ગલેને સમૂહ લાવી લાવીને તે બનોની અભિલાષાની પતિ કરતી હતી એક દિવસ સમુદ્રને પતિ સુસ્થિત દેવની ઉગ્ર આજ્ઞાથી તેણીએ તે બન્ને ને કીધું કે આ સમુદ્ર ચારે બાજુથી એકવીસ-એકવીસ વાર શોધો જોઈએ એમ નહિં થાય તે તમારું કલ્યાણ નથી. ર૪જા हित्वाऽपाच्यवनं च दृग्विषफणिव्यालीढमाशात्रयेऽन्यत्रोद्यानततीषु रम्यमिति सा प्रोचार्य देवी ययौ / आसाद्यारतिमेव तेषु गहनेष्वेतावपाच्य वने यातावेकमपश्यतामसुखिनं शूलानुविद्धं नरम् // 245 // हग्विषाः दृष्टिविषं येषां तादृशाः दृष्टिमात्रेण विषव्याप्ततनुकारकाः ये फणिनः सर्पाः तैालीढं व्याप्तमपाच्यवनं दक्षिणदिक्स्थं वनं हित्वा त्यक्त्वा अन्यत्राशात्रये अन्यस्मिन् आशात्रये दिक्त्रये उद्यानततीषु उद्यानानां श्रेणीषु रम्यं रन्तुं क्रीडितव्यं गन्तव्यं भवद्भ्यामितीत्थं सा देवी प्रोचार्य उच्चैरुक्त्वा ययौ गतवती / एतौ जिनपलित-जिनरक्षितौ तेषु गहनेषु उद्यानेषु अरतिमप्रोतिमासाद्य प्राप्य अपाच्ये दक्षिणस्थे वने एव तया निषिद्धेऽपि यातौ गतौ सन्तौ शूलेनानुविद्धमेकम् अत एव असुखिनं दुःखिनं नरं पुरुषमपश्यताम् // 245 // અને દષ્ટિવિષ એવા સપથી વ્યાપ્ત દક્ષિણ દિશાના ઉદ્યાન શિવાય, ત્રણે દિશાઓમાં બીજા ઉધનામાં તમે ખુશીથી રમી શકે છે. એમ બોલીને તે દેવી જતી રહી. તે બને આ પ્રીતિ પામીને કંટાલી જઈને તે વનમાં દક્ષિણ દિશાના વનમાં ગયા ને વલથી વીંધાયેલા અત્યન્ત કષ્ટ અનુભવતા એક મનુષ્યને मेय. // 245 / / . आक्रन्दं करुणस्वरं विदधता तेनेति तावीरितावायाती कथमाग्रहे बत ! युवामस्याः पिशाच्या ननु ? / काकन्दीपुरवास्यहं वणिगहो ! संमग्नपोतोऽनया नीतो मन्तुलवेऽपि दृश्यविषमामीहग्दशा दुष्टया // 246 // करणः करणजनकः स्वरो यथा स्यात्तथा आक्रन्दम् आक्रोशं विदधता तेन शूठानुविद्धेन नरेण तो सौदरौ इति वक्ष्यमाणम् ईरितो कथितो, तदुक्तिमेवाह-युवाम् अस्याः पिशाच्या करस्वात्पिशाची तुल्यायाः देव्याः बापहे वशे कथमायावी ? नैताळं कृतमित्यर्थः / बत इति खेदे, नम्बहो ननु

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288