Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala
View full book text
________________ 268 ] श्रीशान्तिनावमहाकाव्ये किमित्याह-उपकृतिः परोपकार एव नियतिः निश्चयो यस्य स तत्सम्बोधने उपकारतत्पर नाथ ! नौ आवां रक्ष रक्ष, संभ्रमे द्विरुक्तिः / तौ च सोदरौ समये पूर्वनिर्दिष्टकाले तं यक्षं पुष्पैरभ्यच्य नत्वापि जीवितं प्राणत्राणं याचमानौ प्रोक्तो कथितो, तेन यक्षेणेति अर्थाल्लभ्यते, किमित्याह-वा युवाम् , अवामा अकुटिला प्रवृत्तिापारो ययोस्तौ सरलहृदयौ, अतः सपदि शीघ्रमेव जलनि: तीरं पारं नेष्यामि प्रापयिष्यामि // 248 // તેથી ત્યાં જલદી જાઓ ને પૂર્વ કહ્યા પ્રમાણે બોલતા એવા તેને તમો બન્નોએ હાથ જોડીને પ્રાર્થના કરવી કે હે ઉપકારી એવા સ્વામી. અમે બન્નેને રક્ષો ક્ષો તેને પ્રણામ કરી કલોથી તેની પૂજા કરી અવસરે પિતાની જીવનની પ્રાર્થના કરે એવા તે બન્નેને તે યક્ષે કીધું કે સરસ ચરિત્રવાલા એવા તમે બનેને જલદીથી સમુદ્રના પાર લઈ જઈશ. ર૪૮ पृष्ठे सा समुपेत्य किन्तु यदि वां देवी भृशं भापये तव्यं न च तत्कथश्चन गिरा दृष्टयाऽपि संभाव्यताम् / आमेति प्रतिपद्य वाह वपुषः पृष्ठे समारुक्षताम् , तौ तस्यैव चचाल सोऽथ नभसा तत्पत्तनं प्रत्यरम् // 249 // किन्तु यदि सा देवी, पृष्ठे पश्चात् समुपेत्यागत्य वां युवाम् भृशमत्यन्तं भापयेत् भीषयेत् , तत्तदा कथश्चन कथमपि, गिरा तद्वाण्या, तां देवीं दृष्टया नेत्रण सम्भाव्य सम्मुखं दृष्ट्वाऽपि च, न भेतव्यम. तो सोदरौ, आम इत्येवं प्रतिपद्य स्वीकृत्य, आमिति स्वीकारसचकमव्ययम / वाहवपुषः अश्वशरीरस्य तस्य यक्षस्यैव पृष्ठे पृष्ठप्रदेशे समारुक्षताम , समारूढ़वन्तौ / अथ पश्चात् स यक्षः अरं शीघ्रमेव तयोः सोदरयोः पत्तनं नगरं प्रति नभसा नभोमार्गण चचाल // 246 / / પણ તે દેવી પાછલથી આવીને જે તમને ખૂબ ખૂબ ડરાવે તે કોઈ પણ રીતે ભય પામ નહી, તે તેની વાતમાં ૫ડી તેને નજરથી એવું પણ નહી, તે સવીકારીને તે બને છેડાના શરીરવાલા યક્ષના પીઠ પર ચઢયા પછી તે યક્ષ અને કાશ માર્ગે શીઘ્રતાથી તેઓના નગર પ્રત્યે લે ચાલ્યા. ર૪ઃા सा ज्ञात्वा तद्विमङ्गात् झगिति समुपगत्यानु तावाचचक्षे, व्यावृत्तिं किं न दासौ कुरुतमपरथा हन्मि कोक्षेयकेण / दक्षौ यक्षस्य शिक्षा मनसि निदधतौ तौ न तां पश्यतः स्मा ऽतिभ्यामप्यक्षियातामिव पुनरवदत्तावनाथाऽस्मि मुक्ता // 250 // सा देवी तेषां विभङ्गात् विभङ्गज्ञानोपयोगात् ज्ञात्वा तयोः पलायन कर्म विदित्वा, झगिति शीघ्रम् , अनु पृष्ठतः समुपगत्य समापगत्य समीपमागत्य आचचक्षे उवाच, किमित्याह-दासौ ! किरो! व्यावृत्तिम् पलायनानिवृत्तिं किं कुतः, न कुरुतम् , निवर्तथा युवामित्यर्थः, अपरथा, कौक्षेयकेण खनन हन्मि, किन्तु, यक्षस्य शिक्षा पुरा कृतं न द्रष्टव्या सेत्युपदेशं मनसि निदधतो स्मरन्तौ दक्षौ चतुरौ तौ सोदरी, आक्षभ्यां नेत्राभ्याम, अक्षियातां प्राप्तामिव, अक्षिस्थितामिवेत्यर्थः। ता देवी
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/9710fdb4454d89e32ad2422e3763ebade82dee0b841978135f85102d794d22f4.jpg)
Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288