Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala

View full book text
Previous | Next

Page 278
________________ बा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते अष्टमः सर्गः। [ 267 भो इति यस्नेहामन्त्रणे, अहं काकन्दीनाम-पुरवासी वणिक संभग्नपोतः सन् अनया दुष्टया, दुःखहेतुत्वादितिभावः / मन्तोः अपराधस्य लवे लेशेऽपि स्वल्पतायामपि, किम्पुनर्बाहुल्ये इत्यपेरथः। दृश्यं विषयमतिदुःख जनकं यस्यास्ताम् दर्शने विषमप्रकाराम, ईदृग्दशामेतामवस्थां नीतः प्रापितः / मन्तुलवेऽपि ईग्दशा प्रापिका दुष्टा पिशाच्येव न तत्राशङ्का / / 246 / / દયાજનક એવા શબ્દ આજંદન કરતા એવા તેણે તે બન્નેને આમ કીધું કે ભારે ખેદની વાત છે તમે બન્ને આ પિશાચીના આગ્રહમાં કેમ પડી ગયા. હું કાકંઠી પુરમાં રહેનારો વણીક છું અને વહાણ તુટી જવાથી આ દેવીથી અહિં લવાયે છું આ દુષ્ટએ સહેજ અપરાધમાં જોઈ પણ નહિ શકાય એવી મારી આ દશા કરી નાંખી છે. 24 तेषामेषोऽस्थिकूटः स्फुटतरमनया ये हताः सन्ति चान्ये, श्रुत्वैवं तौ विभीतौ तदपगमकथां स्वस्य तं पृच्छतः स्म / तेनोचे प्राच्यवन्यां तुरगमयतनुः शैलकाख्योऽत्र यक्षो, भूतेष्टाष्टम्युपेतेऽहनि वदति स के तारये पामि कं वा ? // 247 / / अनया देव्या, ये च अन्ये मदतिरिक्ताः, हताः सन्ति, एषः अतिसमीपे वर्तमानः, तेषां हतानाम् अस्थिकूटः अस्थिसमूहः, एवमुक्तप्रकारं स्फुटतरं व्यक्तं स्पष्टमिति यावत्, भ्रत्वा, विभीतावतिभीतौ तौ सोदरौ स्वस्यात्मनः, तदपगमस्य देवी पाशानिर्गमनस्य कथा युक्तिम् , कथमावामस्या बापदो मुच्येव इत्येवम् , तं शूलानुविद्धं नरं पृच्छतः स्म, तेन ऊचे कथितम् , किमित्याह-अत्र प्राच्यायां पूर्वदिक्स्थायां वन्यामुद्याने, तुरगमयतनुः अश्वाकृतिः, अश्वरूपधारी अलकाख्यः शैलकनामा यक्षा, अस्तीतिशेषः / स यक्षः भूतेष्टा “भूतेष्टा तु चतुर्दशी" इति हैमोक्तेः, चतुर्दशी अष्टमी तदुपेते तयुक्त बहनि पर्वदिने उपलक्षणतया पूर्णिमाऽमावास्या दिवसे इत्यपि झातासूत्रोक्तं शेयम् , वदति, किमित्याह के तारये उद्धरामि, कं वा पामि रक्षामि 1 इति // 247 // આ દેવીએ જેને હણી નાખ્યા છે તે મનુષ્યના હાડકાને દેખાતે આ ઢગલો છે આવા બીજા પણ છે તે સાંભળીને અત્યંત ભય પામેલા એવા તે બન્નેએ તેને પિતાને તે દેવીથી કેમ છુટકારો થાય તે સમાચાર મૂક્યો. ત્યારે તેણે કીધું કે પૂર્વ દિશાના ઉદ્યાનમાં ઘોડાને શરીરવાળો શૈલક નામે યક્ષ છે તે ભૂતેષ્ટા અષ્ટમી દિવસ આવ્યું છતે બોલે છે કે કોને બચાવું, કેનું રક્ષણ કરું ! ર૪છા एवं तत्तत्र यातं त्वरितमभिदधत्पूर्वरीत्या युवाभ्यां, याच्यः संयोज्य हस्तावुपकृतिनियते ! नाथ ! नौ रक्ष रक्ष / तौ नत्वाऽभ्यर्य पुष्पैस्तमपि च समये जीवितं याचमानौ, प्रोक्तो नेष्यामि तीरं सपदि जलनिर्वामवामप्रवृत्ती // 248 // तत् तस्मात्कारणात् , तत्र शैलकयझसमीपे त्वरितम् यातम् गच्छतम् , पूर्वरीत्या के तारये कं पामीत्येवं रीत्या अभिदधत् वदन सः, युवाभ्यां हस्तौ संयोज्याञ्जलिं बद्धवा याच्यः प्रार्थनीया,

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288