Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala

View full book text
Previous | Next

Page 273
________________ 262 ] मीशान्तिनाथमहाकाव्ये परेपवि, अन्यदा, सुधीभूपतिः सुधिय एव बैराग्यसद्भाव इति साभिप्रायं विशेषणमिति भावः, वैराग्यवान, अत एव, राज्ये सुतं न्यस्य स्थापयित्वा, सया दयितया प्रियया मणि मञ्जर्या साध, तस्माद्धर्मघोषादेव गुरोः सकाशात् तपस्या परिव्रज्यां ललो. "व्रतादानं परिव्रज्या तपस्या " इति हैमः। तथा गुरुरपि तं राजा चासो ऋषि राजर्षिः तं गृहीतमुनिव्रतम् राजानमन्वशात् . उपदिदेश / किमित्याह- त्वया, नित्यमोख्यस्य मोक्षसुखस्वार्थिना सता, दीक्षा इष्टफल दत्वात्कल्पलता इव सा, शमा: अमृतरसा इव ते अविश्रमं सततम् पाल्या। परेद्यवि सुधोरितिपाठः कल्पितः / विदुषां परेचविशमस्याव्ययत्वात्तत्र विसर्गालाभात् / तस्मान्मया विचारणोयमेतदिति दिक // 236 / / બીજા દિવસે તે રાજા વૈરાગ્ય પામી રાજપદે પુત્રને સ્થાપી તેજ ગુરુ ધર્મષ મુનિ પાસે પત્નીની સાથે દીક્ષા લઈ લીધી. તથા ગરુએ તે રાજર્ષિને ઉપદેશ આપ્યો. કે નિત્ય સુખ-મેક્ષાથી એવા તમારે શમરખ અમૃત રસથી હંમેશાં દીક્ષા રૂપી ક૯ પલતાનું પાલન કરવું જોઈએ. પર૩૬ सर्वोपाधिविशुद्धमाप्य मनुजाः प्रायः कलादाद् गुरोः, किश्चिद्गन्धकगन्धसङ्गविषयभूताभिचारोद्धतः / देहालकृति पन्निधं घनमिदं ये दूषयन्ति व्रत स्वर्ण तेऽनुभवन्त्यशं प्रतिभवं धर्मार्थयत्नक्षितेः // 237|| ये मनुजाः, कलादात्स्वर्णकाररूपाद् "स्वर्णकारः कलादः" इति हैमः, गुरोः सकाशात् , प्रायः बाहुल्येन, सर्वैः उपाधिभिः दोषैः विशुद्धम् निर्मलम् , सर्वोपाधिरहितमिति यावत् व्रतस्वर्ण व्रतरूपं स्वर्णमाप्य देहस्य शरीरस्य तत्स्थलत्वादुपचारादात्मनश्च अलकृतये भूषणाय सन् उत्कृष्टः निधिराकर. स्तद् इदं प्राप्नं व्रतस्वर्णरूपं धनम् , भूतानां प्राणिनाम् अभिचारे मारणादौ हिंसार्थकर्माऽऽभिचारः इवि उद्धवैः उप्रैः, गन्धकस्य तदाख्यद्रव्यस्य गन्धस्य सङ्गरूपैः विषयैः वनितादिभिः, किश्चिदीषदपि दूषयन्ति, गन्धकस्वर्णयोगेन कृता गुटिका मारणाद्यभिचारकर्मणि प्रयुज्यते तान्त्रिकै, तथा व्रत विषयाऽऽसङ्गात् प्राणिनामधःपाताय भवतीति भावः / ते मनुजाः धर्मार्थ यो यत्नः तस्य क्षिते: नाशात् व्रतनाशात् प्रतिभवं भवे भवे, अशमसुखमनुभवन्ति / रूपकम् / / 237|| જે મનુષ્ય ઘણું કરીને સ્વર્ણકાર જેવા ગુરુ પાસેથી સર્વ મલથી શુદ્ધ એવા વ્રતરૂપી સુવર્ણનું ગ્રહણ કરી પ્રાણિઓની હિંસામાં ઉગ્ર એવા કંઈક ગંધકના સંબંધ જેવા અનિત્ય એવા વિષયોથી દેહના અલંકાર જેવા આ ધનને દષિત કરે છે. ( ગંધકના સંગથી સેનું અશુદ્ધ થઈ જાય છે) તેઓ ધર્મના કારણ એવા પ્રયાસના નાશ થવાથી પ્રત્યેક ભવમાં અસાતાને અનુભવ કરે છે–ભોગવે છે. ૨૩ળા ___ अथ व्रतरक्षणदूषणयोहान्तमाहमाकन्दीतनयावुभाविहः परं साधर्म्यवैधर्म्यको, दृष्टान्तौ तु यथाक्रमं शृणु भने ! मे शंसतस्तद्यथा /

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288