Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala

View full book text
Previous | Next

Page 272
________________ भा. विजयवर्मनसूरीश्वररवितवृत्तिसहिते अष्टमः सर्गः / [ 261 मृत्वा कार्पटिकः क्रमादुदभवत् स व्यन्तरेवस्पधीः प्राग्वैरात् स शवान्तिकस्थितिरुवाचैवं गुरुः प्राह सः // 234 // गुरुमुखात् निजं पूर्वभवं श्रुत्वा, श्राद्धतां श्रावकत्वमङ्गीकृत्य तौ दंपती मणिमञ्जर्यमरदत्तो, गुरुम् प्रतीदं पृच्छतः स्म, इदं किमित्याह-शवः, वाकारोऽप्या, अनास्थायां वा, भाषते किमिति प्रश्ने / स गुरुः धर्मघोषसूरिरेवं प्राह-किमेवमित्याह-अल्पधीः मूबंई स पूर्वोक्तः कार्पटिकः मृत्वा क्रमात् व्यन्तरेषु उरभवत् जातः, शवान्तिके स्थितिर्यस्य स तारशः शवसमीपस्थः वटस्य इत्यर्थः, स व्यन्तरः शवस्यास्येऽवतीय प्राग्वैरात् पूर्वकार्पटिकभवजातवैराद् हेतोः उवाच, न तु शवः, तस्य वचनासामर्थ्यादितिभावः // 234 // ગુરમણે પોતાનો પૂર્વ ભવ સાંભલીને જાતિસ્મરણ પામી તે બન્ને પતિ પત્ની શ્રાવકધર્મનો અંગીકાર કર્યો, ને ગુરુને પૂછયું કે શવ કેમ બેલે ? ત્યારે ગુરુ બોલ્યો કે તે મંદમતિ તે ચીથરે હાલ માણસ મરીને ક્રમે કરીને વ્યન્તરમાં ઉત્પન્ન થયો ને તે પૂર્વભવના વૈરથી શવની પાસે રહેવા વાલ હોઈ આમ બોલો હતો. 234 अत्वैवं सुगुरुं प्रणम्य भवनं जगम पाद्याः क्रमादेवीसूनुमसूत मूरिगदितं ताभ्यां च नामादधे / पुत्रस्यास्य च पद्मगुप्त इति सोऽप्यासाद्य संवर्धन, धाव्यकं सकला: कलाः परिकलय्यापत् क्रमाद्यौवनम् // 23 // नृपाद्याः एवमुक्त प्रकारं श्रुत्वा, सुगुरुं मुनिं प्रणम्य भवनं जग्मुः, क्रमाद् कालक्रम प्राप्य, देवी मणिमञ्जरी, सूनु पुत्रम्, असूत सुषुवे, ताभ्यां नृपदम्पतीभ्यां च, अस्य जातस्य पुत्रस्य 'पत्रगुप्त' इत्येवं कमलगुप्त इत्येवं सुरिगदितं सरिणा पूर्वभववृत्तवर्णने कथितं नाम आदधे कृतम। सः पागतोऽपि संवधनं लालनादिना वृद्धिपोषकं धायाः अङ्कमासाद्य प्राप्य, सकलाः कलाः विद्याः परिकलय्याधिगम्य क्रमाद्यौवनमापत् , युवा अभवदित्यर्थः / / 235 / / આમ સાંભલી તે સુગુરુને પ્રણામ કરીને રાજ વગેરે બધા પોત પિતાના ઘરે ગયાં, ક્રમે કરીને રાણી પુત્રને જન્મ આપે, તે બને ગુરએ કહેલા પ્રમાણે તે પુત્રનું પદ્મગુપ્ત ૫ણ ધાત્રીઓથી પોષણ પામી સઘલી કલાઓનું જ્ઞાન સંપાદન કરી ક્રમે કરીને યુવા અવસ્થાને પામે. ર૩૫ तस्मादेव गुरोः परेघविरयं वैराग्यवान् भूपती, राज्ये न्यस्य सुतं तया दयितया सार्दू तपस्यां ललौ / राजर्षि गुरुरन्वशादपि तथा तं नित्यसौख्यार्थिना, दीया कल्पलता शमामृतरसैः पान्या त्वयाऽविश्रमम् // 236 //

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288