Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala

View full book text
Previous | Next

Page 270
________________ -बा. विषादक्षनसूरीधररचितवृत्तिसहिते अष्टमः सर्गः [259 - सक्ने प्रासे, कवळस्य महत्त्वात्तद्गले स्थिरं जातं न तु गलबिलाघः इत्यतः प्रासे गृहोते कवरस्य / महत्वाद् गठविलाधो गमनाभावात् गलं लग्नं वीक्ष्य क्षेमकरदयितया सत्यचिया कटुकपरुषमवाचि, किन्तदित्यपेक्षायामाह-अरे ! भर्त्सने सम्बोधनमिदम् / त्वं रमाकान्ता राक्षसभार्या असि किम् / बदेवं स्थूलकबलैरलं मुल्झे, नहि मनुष्यभार्या एवं स्थूलकवलेमुक्त इतिभावः / इति च परिगदिते कथिते या दुःखं अभजत् प्राप्तवती / / 229 // ત્યારે ખાતી વહૂના મોટા કે લિયા ગલામાં અટકી ગયેલો જોઈ ક્ષેમંકરની પત્નીએ કટુ વચન બોલી કે અરે તું રાક્ષસની છે. આટલા મોટા પેળીયા ગમે તેમ ખાય છે એમ કહે છતે પણ તે ખાવા લાગી. રરલા अप्राक्षीचण्डसेनोऽप्यवसरमधिगम्यैकदा स्वामिनं स्वं, सस्नेहं बन्धुवर्ग मिलितुमपि ! विमो ! याम्यहं त्वनिदेशात् / तेन प्रोचे रुष वा विरतममिलनिर्बन्धुवर्गेण तेऽस्तु, श्रुत्वा चैतव स्वचित्ते पृथुतरमसुखं धारयामास सोऽपि // 230 // एकदा चण्डसेनः अपि अवसरमधिगम्य प्राप्य स्वं स्वामिनं क्षेमकरमप्रामीत्, किमित्याहअयि ! विभो ! त्वनिदेशात् त्वदाज्ञातः अहं चण्डसेनः सस्नेहं स्वामिन् प्रीतिमन्तम् , बन्धुवर्ग स्वजनं मिलितुं यामि, तेन क्षेमङ्करेण रुषा क्रोधपूर्वकं प्रोचे. किमित्याह-अविरतं सतमेव ते तव बन्धुवर्गेण अमिलनिःसङ्गमाभावः अस्तु / नबोऽग्निः शापे, 5 / 3 / 227 / इति सूत्रेण नम्पूर्वकान्मिल धातोरनिः प्रत्ययः / न कदापि त्वं बन्धुवर्ग मिलितुमहसीति शापवचनम् / एतदुक्तं श्रुत्वा च स पण्डसेनः स्वपिते पृथुतरमत्यन्तमसुखं दुःखं धारयामास / इष्टनिषेधः दुःखायैव भवतीतिभावः // 230 // એક દિવસ ચંડસેન પણ અવસર મેળવીને પિતાના માલિકને પૂછ્યું કે હે માલિક તમારી આજ્ઞાથી પિતાના પ્રિય ભાઈબંધ ને મલવા જઈશ. ત્યારે જેણે ક્રોધથી કીધું કે તમને ભાઈબંધ સાથે કદી મિલન થાય નહિં. તે સાંભળીને તે પણ પિતાના મનમાં ઘણું જ દુઃખ પામ્યો. 23 शुद्धानं मुनये नयेन ददतौ तावेकदाऽऽलोकिती, धन्यावित्यनुमोदनां विदधता दासेन तेनाधिकम् / पाते तत्र मुनीश्वरे निजपदं तेषां त्रयाणामुप पेवापप्तदनित्यतामुपदिशत् सौदामिनीदाम तत् // 231 // एकदा मुनये नयेन नीतिपूर्वकम् यथाविधीति यावत् शुद्धं निर्दुष्टमन्नं दहतो तो जायापती पत्वभीषन्यो क्षेमकरौ मुनये शुद्धाऽन्नदानात् प्रशंसाहावित्येवम् अधिकं सातिशयमनुमोदनां निदधता तेन दासेन चण्डसेनेन, आलोकितौ दृष्टौ / एतेन तत्र शुभभ्यानसत्त्वं सूचितम् / सत्र मुनीश्वरे निजपदं स्वाभयं याते प्राप्ते सति त्रयाणामेवोपरि अनित्यता पदार्थानां क्षणभङ्गरत्वमुपदिशदिव, गम्बमानोत्प्रेक्षा, अचेतनस्थोपदेशायोगादिति बोध्यम् तत् प्रसिद्धं सौदामिन्या विश्रतो दाम माला अपप्तत पतिता // 23 //

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288