Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala
View full book text
________________ 258 ] श्रीशान्तिमापमहाकाव्ये. स्वक्षेत्रनिष्ठास्त्वत्क्षेत्रस्थिताः त्वत्क्षेत्रेण , सह सम्बन्धाः नवाः बीजकोशिकाः स्वक्षेत्रपा पदक्षेत्रे स्वयं लान्तं, कबन कापटिकम् जीर्णवस्त्रधारिणं समवेक्ष्य, च पूर्वोक्तरक्षणममुचायकः / स चण्डसेनः भाइ-किमित्याह-मो वयस्यकाः ! सुहृदः ! अयं बीजकोशिकाहर्ता दस्युश्चोरः, अत एव जमण्यताम् , ऊवं लम्ब्यताम् // 226 / / लम्ग्यतामित्याकाङ्क्षानिवृत्तये आहशाखाम्ले शाखिनोऽस्मिन्विशाले, श्रुत्वा चैतदुःश्रवं वाक्यमेषः / चित्ते दूनः केवलं नास्य किश्चित् , कारुण्येन क्षेत्रनाथेन क्लप्तम् // 227 // शाखिनः पुरोदृश्यमानस्य वृक्षस्य, विशाले अस्मिन शाखामूले. उल्लम्ब्यतामित्यनुकृष्य सम्बन्धाः / दुनवं कर्णपीडाजनकमेतद्वाक्यं श्रुत्वा च एप कार्पटिकः केवलं चित्ते दूनः खेदं प्राप्तः, नतु उल्लम्बनअन्यदुःखम् , कुत इत्याह-क्षेत्रस्य नाथेन परक्षेत्राधिपेन, कारुण्येन दयया हेतुना अस्य कापोटका किंचित् उल्लम्बनादिकं न क्लुपम् कृतम् , सत्यप्यपराधे दयावानान्यं पीडयतीति भावः // 227 // ત્યારે તમારા ખેતરમાં રહેલા બીજના ડુંડાઓને પિતાના ખેતર પાસે પિતે લઈ જતા ઈ ચીંથરે હાલ માણસને જોઈ બોલ્યા કે હે મિત્રે આ ચોર છે. આને આ વિશાલ ઝાડની ડાલીના મૂલમાં લટકાવી છે. તે કાનને પીડા આપે એવી વાત સાંભળીને મનમાં અત્યન્ત ખેદ પામ્ય, ખેતરના માલિકે દયાને વશ માને કઈ કર્યું નહિ. ર૨૬-૨૨છા सन्ध्याकाले चण्डसेनोऽपि चण्डः, संवेशाय स्वामिवेश्माऽऽजगाम / युक्तं चैतत् कर्म निर्माय घले, नक्तं सेवा स्वामिनः किकराणाम् // 228 // घने दिने “घस्रो दिनाहनी" इत्यमरः / कर्म कार्य निर्माय सम्पाद्य, सन्ध्याकाले चण्डः अति कोधी "चण्डस्त्वत्यन्तकोपनः" इति हैमः / अपि चण्डसेनः, संवेशार्थम् शयनार्थम् "स्यान्निद्राशयनं स्वापः स्वप्नः संवेश इत्यपी"त्यमरः / स्वामिनः वेश्म गृहमाजगाम | ननु क्षेत्ररक्षणत्यागाऽनुचित इति चेन्न तदाह-युक्ततत्तस्य गृहागमनम् इ-युष्यतत्तस्य गृहागमनम् , तत्र हेतुमाह -किकराणाम् सामिनः सेवा भक्तिभाव: नक्तं रजनी 'दोषा च नक्तश्च रजनी इत्यमरः // 128 // સાંજે ઉગ્ર એ ચંડસેન પણ સુવા સારૂ સ્વામીના ઘરે ગયા. આ ઉચિત પણ છે કે દિવસે કામ કામ કરી નેકરોએ રાત્રે સ્વામીની સેવા કરવી. ર૨૮ तदाऽश्नत्या वध्वा विपुलकवले लग्नमचले, गलं वीक्ष्य क्षेमकरदयितयाऽवाचि कटुकम् / अरे ! रक्षःकान्ता स्वसि किमलं स्थूलकवले र्यदेवं भुझे चेति परिगदिते साऽशमभजत् // 229 // तदा तदवसरे, अमत्याः मुखानाया वनाः चण्डसेनसियाः, अपने स्थिरे विपुले विज्ञाने
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/8e6480dc5376ecb7b64ffdb5a9cc2a70cc6c0877545cf5acf8ea9e7b5a0c00f7.jpg)
Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288