Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala
View full book text
________________ 256 ] मोवान्टिनापमहाकाये अथ च तत्र वटतरौ ललिवयौवनानां मनोहरतारुण्यानां गोपतनूभवाम् गोपपुत्राणां खेलनं विदधतां कुर्वतां सतां तेषामुदश्चिका क्रोडा साधनमुन्नतिका आडोलिकापराच्या उपरिभागम् ऊध्व: मुखताम् इते गते भवतः सुहृदः आनने मुखे प्रविशति स्म // 219 // ત્યાં મનોહર યુવાન બે ગોવાળીઆઓ રમત રમતા હતા તેની ગોટી ઉછળીને ઉપર લટકાવેલા તમારા મિત્રના મોઢામાં પેસી ગઈ. 21 अवश्यंभाविभावानां प्रतिकारो न विद्यते इत्याह-- त्रिदिवलोकमुपैतु रसातलं, विशतु वा यदि वा भजतां नमः / फलसपैति पुमानविशङ्कितं, स्वविहितानुगुणं हि परं स्वयम् // 220 // पुमान् मरः, उपलक्षणत्वात्प्राणिमात्रम् , त्रिदिवलोकम् देवलोकम् , उपैतु, वाऽथवा, रसातलं पातालं विशतु, यदि वा नभः आकाशं भजताम् , परं हि, स्वयम् यत्नं विनैव, स्वेन विहितस्यैव कर्मणः अनुगुणम् अनुरूपम् , फलम् अविशतितम् असंशयमुपैति, त्रिध्वपि लोकेषु न कुत्राऽपि स्वविहितकर्मफलभोगात्राणमितिभावः / / 220 / / સ્વર્ગમાં જાય કે પાતાળમાં પ્રવેશ કરે, અથવા આકાશમાં સદ્ધર રહે પણ લોકે પોતે કરેલા કર્મના અનસારે નક્કી ફળ ભેગવે જ છે. 22 यतिपतेरितिमित्रसुदुमृतेः, समुपलभ्य कथां नरपुङ्गवः / गुणगणं गणनाऽतिगतं स्मरन् , सदयितः परिदेवनमाधित // 221 // यतिपतेः धर्मघोषसूरेः मित्रस्य सुदुमतेः अत्यन्तानिष्टरीत्या मृतेः इति पूर्वोक्तप्रकारां का समुपलभ्य विज्ञाय, गणानां सङ्ख्यामतिगतमतिक्रान्तम् , अगण्यमितियावत् , गुणगणं स्मरन् अर्थान्मित्रस्यैवेतियोध्यम् / नरपुङ्गवः अमरदत्तनृपः सदयितः समायः परिदेवनं शोकसाधित प्राप्तः // 22 // મુનીશ્વર પાસેથી પોતાના મિત્રની અપમૃત્યુની વાત જાણી રાજા પત્ની સાથે તેના અસંખ્ય ગુણ સમૂહને સંભારતો વિલાપ કરવા લાગે. પર૨૧ गुरुरपि प्रसरद्वचनामृतैः शुगुपतापमपाकृतवांस्तयोः / प्रियवयस्यवियोगनिदाघज, धनजिनागमसङ्गमसंभृतैः // 222 // गुरुः धर्मघोषसूरिरपि, घनो मेघरूपो यो जिनागमः प्रवचनं तस्य सङ्गमेन परिचयेनाभ्यासेनेति यावत् / संभृतैः निष्पन्नः प्रसरन्ति वचनानि देशना एवामृतानि वैः कृत्वा, प्रियस्य वयवस्य मित्रस्य वियोग एव निदाघो ग्रीष्मर्तुः तज्जम् , तयोः नृपतयितयोः शुक् शोक एवोपतापः तापः तमपाकृतवान् शमयति स्म / रूपकालङ्कारः // 222 // ત્યારે ગુરુએ પણ વાદલા રૂપી જેનાગમના સંબંધથી સંપૂર્ણ એવા વિસ્તૃત વચનરૂપી અમથી તે બનેલા પ્રિય મિત્રના વિયોગરૂપી ગ્રીષ્મ ઋતુથી થયેલા શાક પી સંતાપને દૂર કર્યો. 22
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/83ade10505554fff84ca2f856f6b93e284ab634261f7801349c28b1e4b28ea53.jpg)
Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288