Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala

View full book text
Previous | Next

Page 265
________________ 254 ] बोचान्तिनापमहापाये अथ तस्य सर्पस्य विषेण, सपदि सद्य एव एतेन तस्य सर्पस्योपविषत्वं सूच्यते, “सद्यः सपदि सत्क्षणे"इत्यमरः / विचेतनं गतसंझम् मूञ्छितमिति यावत्, कोऽप्यनिर्दिष्टनामा जटो जटाधरो योगी मन्त्रौषधादिप्रयोगेण समजीजिवत् निर्विषं कृत्वा यद्यस्माद्धेतोः, असंस्तुते अपरिचिते संजनिता कृता उपकृतिरुपकारः, महीयसेऽतिमहते सुकृताय पुण्याय भवति, “परोपकारः पुण्याय पापाय परपीडनम्" इत्युक्ते, परोपकाराय सतां विभूतय" इत्युक्तेश्च // 212 // તેના વિષથી બેહોંશ થયેલે તેને કોઈ જ ધારી તાપસે સજીવન કર્યો કેમકે અપરિચિતને વિષે કરાયેલ ઉપકાર મોટા પુણ્ય માટે હેય છે. ૨૧રા जटिनि जग्मुषि तत्र निजाश्रमं तव समीपमुपेतुमना वने / स जगृहे बलिमिनरतस्करैः क सुखमस्ति विधौ विमुखेऽथवा ? // 213 // तत्र तस्मिन् जटिनि निजाश्रमं जग्मुषि गते सति तव अमरदत्तस्य समीपम् , उपेतुमनाः आजिगमिषुः स मित्रमुत्, वने, बलिभिः स्वापेक्षयाऽधिकबलशालिभिः, नरतस्करैः मनुष्यापहारकैः तस्करैः जगृहे वशीकृतः, इयश्चानथेपरम्परा भाग्यनिमित्तमित्याह-अथवा, विधौ भाग्ये "विधिविधाने दैवे च" इत्यमरः / विमुखे प्रतिकूले सति क सुखमस्ति ? न कापि कल्याणमित्यर्थः / / 21 // તે તાપસ પિતાને આશ્રમ ગયે છતે તે મિત્રમુદ પણ તમારી પાસે આવવાની ઇચ્છાવાળે તે વનમાં બલવાન એવા પુરૂષને ચરાવનારાઓથી પકડી લેવા જે ભાગ્ય ઉધું હેય તે ક્યાં સુખ મળે ! न भणे. // 21 स विभवग्रहणेन समर्पितोऽभ्युपगतो बहुनौपरिचारिमिः / सरसपारसकूलयियासया क्रमश उजयिनीमगुरेव ते // 214 // स मित्रमुत्, विभवस्य तन्मूल्यरूपद्रविगस्य ग्रहणेन करणेन समर्पितः नरतस्करैदत्तः विक्रीतः सन् बहुभिरनेकैः नावः परिचारिभिः नियामकैरित्यर्थः / अभ्युपगतः स्वीकृतः, स्वाधिनीकृत इतियावत् / तथा ते नियामकाः, क्रमशः अनुक्रमेण "अनुक्रमः क्रमः" इति हैमः / सरसे रसेन जलेन सहिते रसवति वा पारसकूलाख्यदेशे, यियासया गन्तुमिच्छया उज्जयिनों तदाख्यनगरीमेव अगुः गतवन्तः / / 214 // તે ધન લઈને સોંપી દેવાય ને ઘણા વહાણમાં પરિચારએ તેને લઈ લીધે, તેઓ સમુદ્રના કાંઠે જવાની ઈચ્છાથી અમે કરી ઉજ્જયિની પહોંચ્યા. ર૧૪ भृशमुपद्रवजातमवापिता, प्रबलचौरगणेन तदा पुरी। स्वयमिलाऽधिपतेर्विनियोगतो, भ्रमति दुर्गपतिभ्रमणीविधौ // 215 // तदा मित्रमुत् सहितानां नियामकानामुज्जयिन्यामुपस्थितिकाले, पुरी उज्जयिनीनगरी, प्रबलेन दुर्निगृह्येण चौरगणेन भृशं अत्यन्तं उपद्रवजातमनेकविधोपद्रवमवापिता, पासीदिति शेषः / अतः, इलाधिपतेः नृपस्य विनियोगानिदेशात् , दुर्गपतिः दुर्गाध्यमः, स्वयमेव, आरक्षकैचौरनिप्रहासम्भवा दितिभावः / भ्रमणीविधौ रक्षणार्थ पुरपर्यटनकर्मणि भ्रमति स्मेतिशेषः // 215 //

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288