Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala

View full book text
Previous | Next

Page 266
________________ मा. विषवदर्शनसूरीश्वररचितवृत्तिसहिते अष्टमः सर्गः [ 255 તે સમયે નગરમાં બળવાન ચાર ઘણો જ ઉપદ્રવ કરતા હતા, રાજની આજ્ઞાથી દુર્ગપતિ પોતે જ વસ્તીમાં ભમતે હતો. ર૧પ स कथमप्यपसृत्य पलायिता, सममिवाच्य विलोककरक्षकान् / वरणमध्य गवार्गमनाध्वना पुरि विशन् ददृशे पुररक्षकः // 216 // स मित्रमुत्, कथमपि कयाऽपि युक्त्या, विलोककान मा पलायिष्टेत्येवं नियुक्तान् रक्षकान् समभिवच्य छलयित्वा, अपमृत्य तन्मभ्यतो बहिरागत्य पलायितः, वरणस्य प्राकारस्य मध्यगः मध्ये स्थितस्य वारो जलस्य "अम्बु बाः" इति हैमः। गमनस्य निःसरणस्याध्वा मार्गस्तेन प्रणाल्या पुरि नगरे प्रविशन् पुररक्षकैः ददृशे दृष्टः / / 216 // તે મિત્રસુદ દેખરેખ રાખનારા રક્ષકેને છેતરીને કોઈ પણ રીતે ત્યાંથી ખસીને ભાગે ને કેટના વચ્ચેથી જતા પાણી નીકળવાના માર્ગે (ખાળમાર્ગે) નગરમાં પ્રવેશ કરતા નગરરક્ષકોએ જોઈ લીધો. ર૧ निशि मलिम्लुचविभ्रमतो धृतो, निविडशृङ्खलया विनियन्त्रितः / दिनकरेऽम्युदिते पुररचितुः, सरमसं त्वविमृश्य समर्पितः // 217 // निशि रात्रौ, मलिम्लुचः चौर इत्येवं विभ्रमतः भ्रान्तः, तस्य चौरामावादितिभावः / धृतः गृहीतः, निविडया दृढया शृङ्खलया, विनियमितः बद्धः, यथा मा पलायिष्टेतिभावः / दिनकरे सूर्य अभ्युदिते उदयं गते सति अविमृश्य तु अयं चौरौ नवेत्येवं विचार्येव, अत एव, सरभसं सहसा, पुररक्षितुः समर्पितः // 217 // રાતમાં ચાર બ્રમથી પકડાયેલા ને મજબૂત સાંકળથી બંધાયેલ સૂર્યોદય થયે છતે વિચાર્યા વગર ઉતાવલથી દુર્ગપતિને સેપી દેવાયો. ૨૧છા स तदवेक्षणतः कुपितोऽधिकं, वटतरावुदलम्बयदाशु तम् / यदुपकण्ठमधिश्रितयोस्तदा, स भवतोः किलतोरवदच्छवः // 218 // स पुररमिता, तस्य चौरप्रत्ययविषयस्य मित्रमुदः अवेक्षणतः, अधिकं कुपितः पूर्वापेक्षयाऽपि विवृद्धतरकोपः, दृष्टे ह्यपराधिनि कोपे नितरां विवधते इति भावः / तम् मित्रमुदमाशु शोघ्रमेव शिप्रानदीतटे वटतरी उदलम्बयत् अधोमुखमुच्चरणं लम्वयति स्म, तदा पूर्व वाल्ये यस्य वटतरोरुपकण्ठं समीपमाधिश्रितयोः स्थितयोः किलतो क्रीडतोः भवतोः अमरदत्तमित्रमुदोः स शवः मृतकः अवदत् कथयति स्मेति पूर्ववृत्तस्मारणम् // 218 / / તેને જોવા માત્રથી અત્યંત કુપિત થયેલો કોટવાલ તેને વડના ઝાડમાં લટકાવી દીધે જેની પાસે ત્યારે આપ બન્ને રમતા હતા તે શબ બોલ્યું હતું. ર૧૮ विदधतामथ तत्र च खेलनं, ललितयौवनगोपतनभुवाम् / उपरिमोगमिते तदुदश्चिका, प्रविशति स्म मवसुहृदानने // 21 //

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288