Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala
View full book text
________________ मा, विषयदर्शनसूरीधररचित्तवृत्तिसहिते अष्टमः सर्गः [237 - सुतनु ! यदा तव जनकः पिता, भवतीं मम समर्पयते मह्यं दास्यति, तदा त्वया, सुतरामतिशयेन फेस्क्रियताम् , फेत्काराः कर्त्तव्याः, यथा सर्वेषामियं मारिरिति निश्चयो भवेत् , तथा च विशिष्यनोहापोहो भवेताम् सतश्च कार्यसौकर्यमितिभावः // 157 // તેને વૃદ્ધિ પામતે અનુરાગ જોઈ મિત્રમુદ બેભે કે જ્યારે તમારા પિતા મને તમારી સાંપણી કરે ત્યારે કોમલાંગી તમારે શિયાલિયાની જેમ સારી રીતે આવાજ કર. 157 इति विनीय स तां मणिमञ्जरी, नृपतिमध्यगमनिजगाद च / क्षितिपते ! मम साध्यतमाऽस्ति सा, चतुरगस्तुरगः परमप्येताम् // 158 // स मित्रमुत्, तां-मणिमञ्जरीम्, इति उक्तप्रकारं विनीय-शिक्षायित्वा, नृपतिम् अभ्यगमत् , निजगाद च, किमित्याह-क्षितिपते ! राजन् !, सा-तव पुत्री, मम, साध्यतमा, तामहं वशीकर्तुं झमः, ततश्च त्वया न भेत्तव्य मितिभावः / परं किन्तु चतुरगतिः पटुगतिः, तुरगोऽश्वः अयंताम् दीयताम् // 15 // એમ તે મણિમંજરીને વધુ શીખવી તે મિત્રમુદ રાજા પાસે ગયા ને બોલ્યો કે હે રાજ આ મારા સાધ્ય છે પણ સારી ચાલવાળો ધેડે આપે. 158 ननु तुरगेण तव किं प्रयोजनम् इति चेत्तत्राहदिनकराभ्युदयात्प्रथमं यथा, जनपदान्तरमेव तका नये / अपरथा तु तथाश्रितलक्षणा, कुलविघातकरी भवितैव सा // 159 // यथा येन प्रकारेण दिनकरस्य अभ्युदयात्प्रथममेव सूर्योदयात्पूर्व रात्रावेवेत्यर्थः / अन्यथा साऽसाध्या भवेदितिभावः / तका तां 'स्वार्थे कः' जनपदान्तरं देशान्तरं नये प्रापयामि, शीघ्रगामितुरगाभावे तु नैवं शक्यम् , तव राज्यस्य विस्तृतत्वात् सीम्नोऽतिदूरत्वान्मन्दगतिनाश्वेन तदुलजनस्यासम्भवादितिभावः / ननु सा पुत्रीति मगृहे देशे एव वा तिष्ठतु, अव तहाषप्रतीकारः कोऽपि त्वया कार्यः इति चेत् , नैतत्सम्भवतीत्याह-अपरथा जनपदान्तराप्रापणे पक्षे, तु न पूर्वपक्षस्य नितरा. मनिष्टताऽशक्यता च सूच्यते / तथाकथितप्रकारेण मार्यादिरूपेण आश्रितं लक्षणं स्वरूपं यया सा तारशी मारिरूपा सा त्वत्पुत्री कुलविघातकरी भविता नान्यस्तदोषोपशमोपायः, एवश्च कुलविघाता. पेक्षया वरमेकस्यास्त्यागः इति भावः / / 159 / / જેથી સૂર્યોદય પહેલાં જ તેને બીજા દેશમાં લઈ જઈ શકે અન્યથા તેવા લક્ષવાળી તે કુળ નાશ કરનારી થશે જ, ૧૫લા क्षितिभुजा चकितेन च तस्य सा, कचविकर्षणपूर्वकमर्पिता। अथ मुता गुरु फेत्कृतिभीषणा, व्यवसिता कुलजा हि कुलश्रिये // 160 // अब तद्वाक्यत्रवणानन्तरम् , चकितेन साश्चर्यभोतेन , क्षितिमुजा-राणा, गुरुः सातिशया, '
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/01a1e07117d8588e35f27d92a72233909ebf3369bf44c52dc8f947dc5ca7ea20.jpg)
Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288