Book Title: Shantinath Mahakavyam Part 02
Author(s): Vijaydarshansuri
Publisher: Nemidarshan Gyanshala

View full book text
Previous | Next

Page 258
________________ पा. विमानाचाररचितवृत्तिसाहिते अष्टमः सर्गः 247 इन्द्रे विष्णुता जयनशीलता, निविडम् भादमेवा अबास्थित अभूत् / सूर्यस्य सूरः, चन्द्रस्य राजा, इन्द्रस्य जिष्णुरिति पर्यायः बत्तद्धास्वाभिप्रायेणान्वर्थः, तद्भावग्यामरदचनृपे गादतया अभूत्, सूर्यादीनां सूरवादयोऽमरदत्तनृपे ततोऽपि गाढतया अभूदिति अमरदत्त एव जगति सूरता राजताः जिष्णुता च सति बभूव, नान्य इति सारार्थः / सूर्यायपेक्षयाऽप्यधिक प्रतापादिसम्पन्नः स इति यावत् // 15 // રાજા અમરદત્ત પૃથ્વીનું પાલન કરતો છતે સૂર્યમાં જ સૂર પ્રયોગ હતું. શાંઘકામાં નહિં (કેમકે કોઈ આંધો ન હતો ) ચંદ્રમાં જ રાજશબ્દનો પ્રયોગ હતો. (કેમકે કોઈ પણ રાજા ન હતો ) જિષણ શબ્દનો પ્રયોગ ઘનિષ્ટ પ્રયોગ ઈન્દમાં જ હતા (કેમકે બીજો કોઈ જય પામે એવો ન હત) અમરદત્ત બધાને પરાજિત કર્યો હતો. 189 . अतिगतेषु कियत्स्वपि वत्सरेव-मरदत्तमहीपतिमन्यदा / विनयपूर्वमभाषत मित्रमुभदति तनप! मां शवभाषितम् // 19 // अतिगतेषु व्यतीतेषु कियत्स्वपि वत्सरेषु वर्षेषु, अन्यदा एकदा मित्रमुत् अमरदचमहीपति विनयपूर्वकं सविनयं यथा स्यात्तथा अभाषत न्यवेदयत्, किमित्याह-नृप ! माम् / तत् पूर्वानुभूतम् शवभाषितम् शववचनम् , तव मुखेऽपि कनकमोदिका पतिष्यतीत्येवंरूपम् , नुदति बाघते, तत्स्मृत्वा साम्प्रतमप्यहं बिभेमि सचिन्तश्चास्मीत्यर्थः // 190 // કેટલાક વર્ષો વીતી ગયે છતે એક દિવસે મિત્રમુદે અમરદર રાજાને વિનયપૂર્વક કીધું કે હે રાજા તે શબને વચન મને હંમેશાં પીડે છે. ૧૯ના ननु एवं स्थिते मया कि कर्तव्यमितिचेत्तत्राहकुरु तदभ्युपपतिमिलापते / विसृज्य मामिति साग्रहमीरितः / नरपतिः स्वजनैरनुवर्तकै-रथ वसन्तपुरे नयति स्म तम् // 191 // इलापते ! राजन् ! तस्य अभ्युपपत्तिमभ्युपायं कुरु, ननु कोऽसावुपाय इति चेत्तत्राह-मां विसृज त्यज, आज्ञापय गमनायेत्यर्थः / इतीत्थं साग्रहम् ईरितः प्रार्थितः नरपतिः अमरदत्तनृपः, अथानन्तरम, तं मित्रमुदम् स्वजनैः, अनुवर्त्तकैरनुकूलैः अनुयायिभिः, यद्वा स्वजनैः अनुजीविभिश्च सह वसन्तपुरे तदाख्यनगरे नयति स्म प्रापयति स्म, तं वसन्तपुरं प्रेषितवानित्यर्थः // 19 // માટે હે રાજા ! મારા ઉપર અનગ્રહ કરો ને મને રજા આપે એમ આમહપૂર્વક કહેવાયેલે રાજી પછી અનુવર્તન કરનાર સ્વજનોથી તેને વસંતપુર લઈ ગયે. 191 कतिपयैर्दिवसैस्तदुदन्तकेऽनवगतेऽधृतिमान् धरणीधवः / अकृत शुदिममीष्टजनैनिजैर्न तदुदन्तमविदन्त कश्चन // 192 // कतिपयैः कियद्भिः दिपः, तम मित्रमुदः पन्त चान्ने, बायें : बनवगवेऽशाने

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288